SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३४१॥ संभवणं । संभूतं वा संभवः । कः पुरुषे सचेतने पिण्णागबुद्धिमुत्पादयिष्यति? निःसृष्टसुप्तस्य च नोद्वर्त्तनपरिवर्तनाद्याः | द्वितीय| क्रिया भवन्ति तेन संभवोऽस्ति पिण्डागपिण्डपुरुषस्य । तत उच्यते-नैतदेवं, यत एवं पिण्णागपिण्डे पुरुषस्य काष्ठे वा - श्रुतस्कन्धे वस्त्राच्छादिते उपपत्तिरिति । अत एवं किमसावेवमेतदुभयं जानमानो निस्संकं करेति ? किमयं पुरुषः षष्ठ| स्यात्पिण्णागपिण्डीकाष्ठं वेति स्यादिति । अथ सम्भवे विद्यमाने निःशङ्कप्रहारी पठ्यते निर्मीमांस इत्यर्थः । एवमेव मध्ययनम् योऽप्यसौ कुशलचित्तेन पुरुषं पिण्णागपिण्डीबुद्ध्या घातयति तस्याप्युभयसम्भवत्वात् युक्तो विमर्शः-किमयं पुरुषः । स्यात् उत पिण्णागपिण्डी? एवं कुमारेऽपि आलाबुकं स्यात्कुमारः स्यादिति ? जम्हा य एवं सम्भवो दिलो तम्हार तहप्पगारा णत्थि । कुमारेंतस्स दोसोत्ति 'वाया वि बुइति 'त्ति वुत्ता असत्या अशोभना, अधवा सत्य इति संयमः | असत्य इति संयमवादीत्यर्थः, निश्चयस्य निरनुकम्पा सद्रोहेत्यादि, किमंग पुण कम्मुणा? ॥३२॥ किञ्चान्यत् | ॥३४१ ॥ १. पिण्णाग-1। २. वाया वि एसा वुइया-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy