SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३४२ ॥ षष्ठ (मू०) वायाभिओगेण जया वहेज्जा, णो तारिसं वायमुदाहरेज्जा । द्वितीयअट्ठाणमेयं वयणं गुणाणं, जे दिक्खिते बूय मुरालमेतं ॥३३॥(सूत्र ८२०) श्रुतस्कन्धे (चू०) वायाभियोगेन।' उच्यते इति वाचा, वायाए वि अभियोगो अभिमुखो योगः अभियोगः वागभियोगः।। एवमुक्तं भवति-[हवेज्जति हवति] (वहेज्जत्ति वहति) संयम इति वाक्यशेषः कः पिण्डार्थः ? सवर्णा यदा मध्ययनम् वाचाभियोगेण [हयति](वहति) संयम, जधा भणध मारेंतो अदोसोत्ति 'ण तारिसंवायमुदाहरेज्जा' सद्रोहमित्यर्थः । अट्ठाणमेतं कुशला वदन्ति-यथा कण्टकाग्रं स्थलं व सलिलस्यास्थानं एवं तुब्भंपि इमं वयणं, अज्ञानदोषोऽस्तीति । अहिंसकादीनां गुणानामस्थानं अनवकाशभाजनमिति । जो वित्थरेण दिक्खितो मोक्खत्थं गृद्धि निःसृत्य शिरस्तुण्डमुण्डनं । कृत्वा ब्रूयात् 'उराल'मिति, उरालमेतत्स्थूलं हिंसकत्वात् अदिक्खितस्सवि, किं पुण दिक्खितस्स ? एवं असञ्चिन्तितकर्मबन्धो न भवतीति अज्ञानं श्रेयसं सर्वसम्यग्दृष्टिप्रसङ्गश्चेति, वैदिकाः संसारमोचकाश्च निर्दोषाः | ॥३३॥ ॥३४२॥ एवं भगवन्मतेन शाक्यं हेतयित्वाऽऽर्द्रको निर्मुखीभूत्वा प्रपञ्चमाह -
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy