________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३४२ ॥
षष्ठ
(मू०) वायाभिओगेण जया वहेज्जा, णो तारिसं वायमुदाहरेज्जा ।
द्वितीयअट्ठाणमेयं वयणं गुणाणं, जे दिक्खिते बूय मुरालमेतं ॥३३॥(सूत्र ८२०)
श्रुतस्कन्धे (चू०) वायाभियोगेन।' उच्यते इति वाचा, वायाए वि अभियोगो अभिमुखो योगः अभियोगः वागभियोगः।। एवमुक्तं भवति-[हवेज्जति हवति] (वहेज्जत्ति वहति) संयम इति वाक्यशेषः कः पिण्डार्थः ? सवर्णा यदा
मध्ययनम् वाचाभियोगेण [हयति](वहति) संयम, जधा भणध मारेंतो अदोसोत्ति 'ण तारिसंवायमुदाहरेज्जा' सद्रोहमित्यर्थः । अट्ठाणमेतं कुशला वदन्ति-यथा कण्टकाग्रं स्थलं व सलिलस्यास्थानं एवं तुब्भंपि इमं वयणं, अज्ञानदोषोऽस्तीति । अहिंसकादीनां गुणानामस्थानं अनवकाशभाजनमिति । जो वित्थरेण दिक्खितो मोक्खत्थं गृद्धि निःसृत्य शिरस्तुण्डमुण्डनं । कृत्वा ब्रूयात् 'उराल'मिति, उरालमेतत्स्थूलं हिंसकत्वात् अदिक्खितस्सवि, किं पुण दिक्खितस्स ? एवं असञ्चिन्तितकर्मबन्धो न भवतीति अज्ञानं श्रेयसं सर्वसम्यग्दृष्टिप्रसङ्गश्चेति, वैदिकाः संसारमोचकाश्च निर्दोषाः | ॥३३॥
॥३४२॥ एवं भगवन्मतेन शाक्यं हेतयित्वाऽऽर्द्रको निर्मुखीभूत्वा प्रपञ्चमाह -