SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३४३ ॥ (मू०) लद्धे अहढे अहो एव तुब्भे, जीवाणुभागे सुविचिंतिए य । पुव्वं समुदं अवरं च पुढे, ओलोइए पाणितले ठिते वा ॥३४॥(सूत्र ८२१) । (चू०) लद्धे अटे अहो एवं तुब्भं० ।' लब्धः प्राप्तो। यद्यज्ञानं श्रेयस्ततः किं ज्ञानाधिगमः क्रियते? कुतो एस तुब्भेहिं अट्ठो लद्धो जेण अजाणंता सव्वतो मुच्चति बालमत्तोन्मत्ताप्रमत्तादयः । अहो दैन्यविस्मयादिषु । दैन्यं तावत् जधा कोयि कंचि दिग्मूढं उप्पहेण अडतं दटुं भणति-अहो इमो वराओ किलिट्ठो किलिस्सति । एवं तुब्भे उम्मग्गपडिवन्ना मोहं किलिस्सध । सासूयेति विस्मये, अयं शोभनो अहो सिद्धान्तो यत्राचिन्तितं कर्म चयं न गच्छति । कार्यकारीसमता एवं ॥३४॥ अहो अयं - (मू०) जीवाणुभागं सुविचिंतयंता, आहारिया अण्णविहीए सोही । न वियागरे छन्नपओपजीवी, एसोऽणुधम्मो इह संजयाणं ॥३५॥ (सूत्र ८२२) १. एव तुब्भे-मूले। ॥३४३॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy