SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३४४॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (चू०) जीवाणुभागो सुचिंतिओ०।' कश्चैषां अनुभागस्तनुसुखप्रियता दुःखोद्विगिता । किमुक्तं भवति? | एवं जीवाणुभागो सुत्तिओ भवति । यदुत सर्वसत्त्वानामात्मोपमानेन न किञ्चिद्दुःखमुप्पादेति अहो भवतो ज्ञानं गुरोर्भवतां चन्द्रगुप्तिकेव श्री: पुव्वसमुद्दपुट्ठा विशाला इत्यर्थः । अहोशब्दः सर्वत्रानुवर्त्तते अहो वचस्तेन गुरुणा । करतल इवामलकं सर्वलोकोऽवलोकितः, ज्ञात इत्यर्थः । किमुक्तमुच्यत इति चेत् येनाज्ञानं श्रेय इति । स्यादेष भवतां| किं चिन्तितः कर्मबन्धो भवत्याहोस्विदचिन्तितो मोक्षो वेति । अत उच्यते- अधारीया अन्नविधीए सोधी' मोक्ष इत्यर्थः । स्यात्कतरोऽन्यो विधिर्येनार्या शोधिमिच्छन्ति? तत उच्यते, नापि सञ्चिन्तितं कर्म बध्यत इति सिद्धान्तः । किं तर्हि? अस्माकं प्रमत्तस्य कर्म बध्यते। अप्रमत्तस्य मुच्यते । चाप्रमत्तः शुध्यत इत्यर्थः । एवं शोधिराहुराचार्याः। 'ण वियागरे' ण वाकरेंति । 'छद अपवारणे' (पा.धा. चुरादि ४०३) छद्यते स्म छन्नं छत्रमप्रकाशमदर्शनमनुपलब्धिरित्यनर्थान्तरम् । पदं चेष्टितं । छन्त्रपदेन उवजीवितधर्मा छन्नपदोपजीवी। कधं? अजाणस्स बंधो णत्थि तधा ण विआगरे छण्णपदोपजीवी । पठ्यते च 'णवि जागरे छणणपदोपजीवी' 'छण हिंसायां' ( ) १. सुविचिंतयंता-मूले । २. आधारीया-मूले। ॥३४४ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy