SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ ३४५ ॥ छणणमेव पदं छणणपदं ततो वागरेज्जा । जधा अजाणंतस्स कम्मबंधो णत्थि, ते एवं श्रोतॄणां निर्दयादयो दोषाः । स्यात्किं व्याकरेतव्यं कथं वा न ? उच्यते, जधा छणणं न होति जीवाणं । अज्ञानकृते तु बंधो णत्थि उच्यमानेन प्रमादं | करिष्यति । तेण छणणं अनुज्ञातं भवति । तदेष पिण्डार्थ:- जधा छण्णपदोपजीविणो छणणपदोपजीविणो वा वाकरेंतीति वाक्यशेषः, तधा ण वियागरेज्ज । अयं इदानीं आर्षोऽर्थः । जीवाणुभागं अनुचिन्तयतो वियागरे अछण्णपदोपजीवी । एकारात्परस्य लोपे कृते छण्णपदोपजीवी भवति । अचिन्तिते कर्म्मबन्धो नास्ति ण च साधु वियागरे । अछण्णपदोपजीवी 'एसोऽणुधम्मो' अनु पश्चाद्भावेऽनुधर्म्मस्तीर्थकराचीर्णोऽयमुपचर्यते इति अनुधर्म्मस्तीर्थकरानुधम्मिणः साधव, इहेति इह प्रवचने संजताणं एवं सीलं, न घटते भवतां । जोऽवि अ तुज्झं असीलमंताणं देति सोऽवि अप्येवं बध्यते, ण मुच्यते ॥ ३५॥ जं भणसि (मू० ) सिणायगाणं तु दुवे सहस्से, जे भोयए नितिए भिक्खुयाणं । असंजए लोहियपाणि से ऊ, णिगच्छती गरहमिहेव लोए ॥३६॥ ( सूत्र ८२३ ) द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३४५ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy