________________
श्रीसूत्रकृताङ्ग चूर्णि: ॥ ३४५ ॥
छणणमेव पदं छणणपदं ततो वागरेज्जा । जधा अजाणंतस्स कम्मबंधो णत्थि, ते एवं श्रोतॄणां निर्दयादयो दोषाः । स्यात्किं व्याकरेतव्यं कथं वा न ? उच्यते, जधा छणणं न होति जीवाणं । अज्ञानकृते तु बंधो णत्थि उच्यमानेन प्रमादं | करिष्यति । तेण छणणं अनुज्ञातं भवति । तदेष पिण्डार्थ:- जधा छण्णपदोपजीविणो छणणपदोपजीविणो वा वाकरेंतीति वाक्यशेषः, तधा ण वियागरेज्ज । अयं इदानीं आर्षोऽर्थः । जीवाणुभागं अनुचिन्तयतो वियागरे अछण्णपदोपजीवी । एकारात्परस्य लोपे कृते छण्णपदोपजीवी भवति । अचिन्तिते कर्म्मबन्धो नास्ति ण च साधु वियागरे । अछण्णपदोपजीवी 'एसोऽणुधम्मो' अनु पश्चाद्भावेऽनुधर्म्मस्तीर्थकराचीर्णोऽयमुपचर्यते इति अनुधर्म्मस्तीर्थकरानुधम्मिणः साधव, इहेति इह प्रवचने संजताणं एवं सीलं, न घटते भवतां । जोऽवि अ तुज्झं असीलमंताणं देति सोऽवि अप्येवं बध्यते, ण मुच्यते ॥ ३५॥
जं भणसि
(मू० ) सिणायगाणं तु दुवे सहस्से, जे भोयए नितिए भिक्खुयाणं ।
असंजए लोहियपाणि से ऊ, णिगच्छती गरहमिहेव लोए ॥३६॥ ( सूत्र ८२३ )
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
॥ ३४५ ॥