________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३४६ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
(चू०) सिणातगाणं तु दुवे सहस्से० ।' वृत्तं । सिणातगा सुद्धा द्वादशधूतगुणचारिणो भिक्षवः । सहस्रग्रहणं जेवि दोऽवि सहस्से भुंजावेति सोवि ताव ण मुच्चति, किं पुण जो एक्कं वा दो वा तिण्णी वा? एते णिच्चं दिणे दिणे असंजते लोहितार्द्रपाणि सद्यघातीत्युक्तं भवति । गर्हा-निन्दा इत्यर्थः । ज्ञानाद्या आर्या आर्याणां धर्मः अज्जः । जति लोके भिक्षुकाणां च गरहितो धर्मः अजाणमाणाणं, इह हिंसानुज्ञानात् अपात्रदायकत्ति कातुंगरहितो। सावधं छक्कायवधेण, अजताणं अपात्रेषु च दिज्जमाणं, कर्मबन्धाय भवति । इतश्च तुब्भे अपात्राणि दक्षिणाया इत्यर्थः । जेण मंसं खायध भ(णध) णत्थि एत्थ दोसो। अहवा शीलं तुझं दूसितं दाणंपि ण कुज्जति ॥३६।। इतश्च शीलं नास्ति । जं भणध - (मू०) थूलं उरब्भं इह मारियाणं, उद्दिट्ठभत्तं च पकप्पइत्ता।
तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पकरेंति मंसं ॥३७॥ (सूत्र ८२४) (चू०) थूलं उरब्भं०।' 'थूलो'त्ति महाकायो उपचितमांसश्चेह लोके शाक्यधर्मे च मारेध । यथा शाक्या १. मारियाणं-मूले।
१॥३४६ ॥