________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णि: ॥३४७॥
श्रुतस्कन्धे
षष्ठमध्ययनम्
उद्दिसितुं भिक्षुसंघं प्रकल्पयंत । केण साधेति ? तं लोणतेल्लपिप्पल्यादीनि वेषणाणि गृहीतानि हिंगुकुच्छंभरादीनि चाऽन्यानि । तमेवमादीहिं वेसणेहिं भिक्खुट्टाए पकरेंति ॥३७॥
(मू०) तं भुंजमाणा पिसितं पभूतं, न उवलिप्पामो वयं रएणं ।
इच्चेवमाहंसु अणज्जधम्मा, अणारिया बाल रसेसु गिद्धा ॥३८॥(सूत्र ८२५) (चू०) तं भुंजमाणा०।' पिशितमिति मांसं प्रभूतमाकण्ठाय बहुप्रकारं वा। अप्येवं दिणे दिणे णेव लिप्पामो वयं । कस्मात् ? त्रिकरणशुद्धत्वात् । इच्चेवमस्माकं आहंसु बुद्धा ते नः प्रमाणमित्यतस्तत्प्रामाण्याद्भक्षयामः । तदुच्यते'इच्चेवमाहंसु अणज्ज०।' बुद्धो वा अण्णे व जे केइ एवमक्खातवन्तः साम्प्रतं आइक्खंति वा मांसम-दोषमिति, सर्वे ते अणारिया बाला मूढा रसेसु । रसशब्दो वा सुखे भवति, सुहेसु विसएसु, सुहे गिद्धा ॥३८॥
(मू०) जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा।
मणं न एयं कुसला करेंति, वाया वि एसा बुइता तु मिच्छा ॥३९॥(सूत्र ८२६)
॥३४७॥