SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णि: ॥३४७॥ श्रुतस्कन्धे षष्ठमध्ययनम् उद्दिसितुं भिक्षुसंघं प्रकल्पयंत । केण साधेति ? तं लोणतेल्लपिप्पल्यादीनि वेषणाणि गृहीतानि हिंगुकुच्छंभरादीनि चाऽन्यानि । तमेवमादीहिं वेसणेहिं भिक्खुट्टाए पकरेंति ॥३७॥ (मू०) तं भुंजमाणा पिसितं पभूतं, न उवलिप्पामो वयं रएणं । इच्चेवमाहंसु अणज्जधम्मा, अणारिया बाल रसेसु गिद्धा ॥३८॥(सूत्र ८२५) (चू०) तं भुंजमाणा०।' पिशितमिति मांसं प्रभूतमाकण्ठाय बहुप्रकारं वा। अप्येवं दिणे दिणे णेव लिप्पामो वयं । कस्मात् ? त्रिकरणशुद्धत्वात् । इच्चेवमस्माकं आहंसु बुद्धा ते नः प्रमाणमित्यतस्तत्प्रामाण्याद्भक्षयामः । तदुच्यते'इच्चेवमाहंसु अणज्ज०।' बुद्धो वा अण्णे व जे केइ एवमक्खातवन्तः साम्प्रतं आइक्खंति वा मांसम-दोषमिति, सर्वे ते अणारिया बाला मूढा रसेसु । रसशब्दो वा सुखे भवति, सुहेसु विसएसु, सुहे गिद्धा ॥३८॥ (मू०) जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा। मणं न एयं कुसला करेंति, वाया वि एसा बुइता तु मिच्छा ॥३९॥(सूत्र ८२६) ॥३४७॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy