________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३४८ ॥
(चू० ) 'जे यावि भुंजंति० ।' वृत्तं । जे य बुद्धा वा अबुद्धा वा पुत्रमांसोपमं मांसं प्रदोषंति कातुं भुंजंति, चशब्दादुपदिशन्ति मांसमदोषमिति, सेवंति ते पावमजाणमाणा, हिंसादी उपार्जयन्तीत्यर्थः । अधवा ते मांसासिणां णिरणुकंपं जीवेसु बुद्धसञ्ज्ञकं पावं सेवंति । तद्दोषमजानमानाः । अधवा जं तेणं मंसखाणेण पावं बज्झति तं च तुमं पावं अजाणमाणो जधा एत्थ वधाणुमाणागतं घणं चिक्कणं पावं बज्झति । तेण खणं ण । एवं कुशला वदंति तंमि सादे सुद्धे, मांसभक्षणोपदेसएण एवं तच्छमाणा कुव्वंति भुक्तिमीत्यर्थः मांसभक्षणे । वा अथवा मणं ण एतं सुद्धं, कुशला जाणका । 'मन ज्ञाने' (पा.धा.दिवादि ७०) मणंपि (न) कुव्वंति ज्ञातपुत्रीया, वतीति एसा मंसमदोसंति बुइया असच्चा, किमु कम्मुणा कर्त्तुं ? ||३९||
स्यादुद्दिष्टं भक्तं उच्यते -
१. वाया-मूले।
(मू० ) सव्वेसि जीवाण दयट्टयाए, सावज्जदोसं परिवज्जयंता ।
तस्संकिणो इसिणो नायपुत्ता, उद्दिट्टभत्तं परिवज्जयंति ॥४०॥ (सूत्र ८२७ )
द्वितीयश्रुतस्कन्धे
षष्ठ
मध्ययनम्
।। ३४८ ॥