SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ३४८ ॥ (चू० ) 'जे यावि भुंजंति० ।' वृत्तं । जे य बुद्धा वा अबुद्धा वा पुत्रमांसोपमं मांसं प्रदोषंति कातुं भुंजंति, चशब्दादुपदिशन्ति मांसमदोषमिति, सेवंति ते पावमजाणमाणा, हिंसादी उपार्जयन्तीत्यर्थः । अधवा ते मांसासिणां णिरणुकंपं जीवेसु बुद्धसञ्ज्ञकं पावं सेवंति । तद्दोषमजानमानाः । अधवा जं तेणं मंसखाणेण पावं बज्झति तं च तुमं पावं अजाणमाणो जधा एत्थ वधाणुमाणागतं घणं चिक्कणं पावं बज्झति । तेण खणं ण । एवं कुशला वदंति तंमि सादे सुद्धे, मांसभक्षणोपदेसएण एवं तच्छमाणा कुव्वंति भुक्तिमीत्यर्थः मांसभक्षणे । वा अथवा मणं ण एतं सुद्धं, कुशला जाणका । 'मन ज्ञाने' (पा.धा.दिवादि ७०) मणंपि (न) कुव्वंति ज्ञातपुत्रीया, वतीति एसा मंसमदोसंति बुइया असच्चा, किमु कम्मुणा कर्त्तुं ? ||३९|| स्यादुद्दिष्टं भक्तं उच्यते - १. वाया-मूले। (मू० ) सव्वेसि जीवाण दयट्टयाए, सावज्जदोसं परिवज्जयंता । तस्संकिणो इसिणो नायपुत्ता, उद्दिट्टभत्तं परिवज्जयंति ॥४०॥ (सूत्र ८२७ ) द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ।। ३४८ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy