________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३४९ ॥
(चू० ) `सव्वेपि० ।' पाणा पृथिव्यादयः । ते सण्णिवाय णिक्खिप्प | दंडो मारणं । सहावज्जेण सावज्जं पचनपाचनानुमोदनानि । यो वाऽन्येन प्रकारेण दंभनवाहनमारणा दण्डं सावज्जं दोसं परिवज्जयन्ता । 'तस्संकिणो' वा, 'शंक ज्ञाने अज्ञाने भये च ।' ( ) ज्ञाने तावत्कं जानमान: उद्दिश्य कृतदोषं तं गृह्णीयात्, अज्ञाने संकि कंखितो वितिकिंछासमावण्णो संकमाणो । भए 'आहाकम्मण्णं भंते! भुंजमाणे किं बंधंति किं पगरेंति ?' उच्यते, 'अट्टकम्मपगडीओ सिढिलबंधणबद्धाओ धणित० । एवंविधा संका जेसिं ते भवंति तस्संकिणो । इसिणो । णातपुत्ता णातस्स पुत्ता ॥४०॥
-
१. सव्वेसि-मूले ।
(मू०) भूताभिसंकाए दुगुंछमाणा, सव्वेसि पाणाणमिहायदंडं ।
तम्हा ण भुंजंति तहप्पकारं, एसोऽणुधम्मो इह संजयाणं ॥ ४१ ॥ ( सूत्र ८२८ )
द्वितीयश्रुतस्कन्धे
षष्ठ
मध्ययनम्
॥ ३४९ ॥