SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ३४९ ॥ (चू० ) `सव्वेपि० ।' पाणा पृथिव्यादयः । ते सण्णिवाय णिक्खिप्प | दंडो मारणं । सहावज्जेण सावज्जं पचनपाचनानुमोदनानि । यो वाऽन्येन प्रकारेण दंभनवाहनमारणा दण्डं सावज्जं दोसं परिवज्जयन्ता । 'तस्संकिणो' वा, 'शंक ज्ञाने अज्ञाने भये च ।' ( ) ज्ञाने तावत्कं जानमान: उद्दिश्य कृतदोषं तं गृह्णीयात्, अज्ञाने संकि कंखितो वितिकिंछासमावण्णो संकमाणो । भए 'आहाकम्मण्णं भंते! भुंजमाणे किं बंधंति किं पगरेंति ?' उच्यते, 'अट्टकम्मपगडीओ सिढिलबंधणबद्धाओ धणित० । एवंविधा संका जेसिं ते भवंति तस्संकिणो । इसिणो । णातपुत्ता णातस्स पुत्ता ॥४०॥ - १. सव्वेसि-मूले । (मू०) भूताभिसंकाए दुगुंछमाणा, सव्वेसि पाणाणमिहायदंडं । तम्हा ण भुंजंति तहप्पकारं, एसोऽणुधम्मो इह संजयाणं ॥ ४१ ॥ ( सूत्र ८२८ ) द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ॥ ३४९ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy