________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
(चू०) भूताभिसंकाए दुगुंछमाणा० ।' जम्हा भूते भवति भविस्सति तम्हा 'भूते'ति । संका भये ज्ञाने अज्ञाने च पूर्वोक्ता । इह तु भए द्रष्टव्या । तच्च मरणभयमेव । मारेमाणो हि इह परत्र च संकते बिभ्यत इत्यर्थः । इह तावत्प्रतिवैरस्य संकते बंधवधरोहदंडणाणं च । परलोए णरगादिभयस्स, उक्तञ्च-'जो खलु जीवं उद्दवेति एस
खल परभवे तेहिं वा अण्णेहिं वा जीवेहिं उद्दविज्जति।'( ) इहलोके तु भयेण। 'सव्वेसु पाणेसु'त्ति पाणा - एगिदियादिया आयुःपाणादी । णो वा तिवातयति निक्षिप्यते । एवं समणुण्णाते । 'तम्हा ण भुंजंति'
तस्माद्वाऽनुमत्यकारणात् इहपरलोकापायदर्शनाच्च न भुंजंति 'तधप्पगारं' अन्यदपि जं साधुं उद्दिश्य तं कृतं । 'एसोऽणुधम्मो' जधा लोए अणुरायाणो धम्मा, उक्तञ्च-'यद्यदाचरते श्रेष्ठ: ।'( ) तथा 'देशे २ दारुणे वा सिवे वा०।'( )एवमिहापि। अनु पश्चाद्भावे इति कृत्वा तीर्थकरगणधरेहि वर्जितमुद्देशितं, तदनु तच्छिष्याः अपि परिहरन्ति । अथवा अणुः सूक्ष्म इत्यर्थः । सूक्ष्मो धर्मो भगवता प्रणीतः । स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव तदनुतापेन । संयता: साधवः ॥४१॥ | १. सव्वेसि पाणाण........मूले।
॥३५०॥