SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (चू०) भूताभिसंकाए दुगुंछमाणा० ।' जम्हा भूते भवति भविस्सति तम्हा 'भूते'ति । संका भये ज्ञाने अज्ञाने च पूर्वोक्ता । इह तु भए द्रष्टव्या । तच्च मरणभयमेव । मारेमाणो हि इह परत्र च संकते बिभ्यत इत्यर्थः । इह तावत्प्रतिवैरस्य संकते बंधवधरोहदंडणाणं च । परलोए णरगादिभयस्स, उक्तञ्च-'जो खलु जीवं उद्दवेति एस खल परभवे तेहिं वा अण्णेहिं वा जीवेहिं उद्दविज्जति।'( ) इहलोके तु भयेण। 'सव्वेसु पाणेसु'त्ति पाणा - एगिदियादिया आयुःपाणादी । णो वा तिवातयति निक्षिप्यते । एवं समणुण्णाते । 'तम्हा ण भुंजंति' तस्माद्वाऽनुमत्यकारणात् इहपरलोकापायदर्शनाच्च न भुंजंति 'तधप्पगारं' अन्यदपि जं साधुं उद्दिश्य तं कृतं । 'एसोऽणुधम्मो' जधा लोए अणुरायाणो धम्मा, उक्तञ्च-'यद्यदाचरते श्रेष्ठ: ।'( ) तथा 'देशे २ दारुणे वा सिवे वा०।'( )एवमिहापि। अनु पश्चाद्भावे इति कृत्वा तीर्थकरगणधरेहि वर्जितमुद्देशितं, तदनु तच्छिष्याः अपि परिहरन्ति । अथवा अणुः सूक्ष्म इत्यर्थः । सूक्ष्मो धर्मो भगवता प्रणीतः । स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव तदनुतापेन । संयता: साधवः ॥४१॥ | १. सव्वेसि पाणाण........मूले। ॥३५०॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy