SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३३८ ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् | मारापयामो वा? तदुच्यते-नो मंता व अकुशलेण चित्तेण पिण्णागपिंडी खोडी वा पुरिसोत्ति काउं अलाउयं अण्णं वा तओ सालिफलं कुमारकोऽयमिति प्राणातिपातेन । युज्यते इति अज्ञानदोषान्न ब्रूमः । यत्तु पिण्णागबुद्धीए पुरिसंपि। विद्धमाणो मारेमाणो वा कुमारगं वा अलाउअबुद्धीए ण लिप्पति पाणवधेण अम्हं सिद्धान्त इति वाक्यशेषः । 'अबोधिए दोण्हवि' अबोधिः-अज्ञानं तेण यदि अज्ञानात् मुच्यते प्राणवधात्तेनाज्ञानं श्रेय इति कृत्वा । किं पुनरुच्यतेअविद्याप्रत्ययाः संस्काराः । सर्वसम्यग्दृष्टिप्रसङ्गश्चैवं प्रसज्यते । विरताविरतिविशेषणश्चैवं सति । अन्यथा वा का प्रत्याशा? निर्दयता वावि कृता । कधं ? इधरहावि ताव लोगो दुक्खेण अहिंसत्वं कार्यते । तुब्भे य भणध मारेन्तो | कुशलचित्तेन अहिंसओ भवति । तदेवं प्रकारं वो वचः 'असाधु' अशोभनं । 'दोण्हवि'त्ति तुब्भे य जे य पडिसुणंति अज्झावं ण य हंतुंपि अणुतप्पति । ते परिचत्ता। हंतुं वीसत्था होहिंति । आह च - 'केचित् शून्यं । नष्टाः० ।'( )॥३०॥ यदि च अज्ञानमदोषाय तेन वैदिकानामपि परमात्मके श्रेयोबुद्ध्या छक्काए घातयतां न दोषोऽस्ति, संसारमोचकानां ॥३३८॥ १. स्वयं-B.CI
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy