________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३३८ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
| मारापयामो वा? तदुच्यते-नो मंता व अकुशलेण चित्तेण पिण्णागपिंडी खोडी वा पुरिसोत्ति काउं अलाउयं अण्णं
वा तओ सालिफलं कुमारकोऽयमिति प्राणातिपातेन । युज्यते इति अज्ञानदोषान्न ब्रूमः । यत्तु पिण्णागबुद्धीए पुरिसंपि। विद्धमाणो मारेमाणो वा कुमारगं वा अलाउअबुद्धीए ण लिप्पति पाणवधेण अम्हं सिद्धान्त इति वाक्यशेषः । 'अबोधिए दोण्हवि' अबोधिः-अज्ञानं तेण यदि अज्ञानात् मुच्यते प्राणवधात्तेनाज्ञानं श्रेय इति कृत्वा । किं पुनरुच्यतेअविद्याप्रत्ययाः संस्काराः । सर्वसम्यग्दृष्टिप्रसङ्गश्चैवं प्रसज्यते । विरताविरतिविशेषणश्चैवं सति । अन्यथा वा का प्रत्याशा? निर्दयता वावि कृता । कधं ? इधरहावि ताव लोगो दुक्खेण अहिंसत्वं कार्यते । तुब्भे य भणध मारेन्तो | कुशलचित्तेन अहिंसओ भवति । तदेवं प्रकारं वो वचः 'असाधु' अशोभनं । 'दोण्हवि'त्ति तुब्भे य जे य पडिसुणंति अज्झावं ण य हंतुंपि अणुतप्पति । ते परिचत्ता। हंतुं वीसत्था होहिंति । आह च - 'केचित् शून्यं । नष्टाः० ।'( )॥३०॥
यदि च अज्ञानमदोषाय तेन वैदिकानामपि परमात्मके श्रेयोबुद्ध्या छक्काए घातयतां न दोषोऽस्ति, संसारमोचकानां
॥३३८॥
१. स्वयं-B.CI