________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥६०॥
गहिताओ । 'संतेगतिया मणुस्सा,' सन्ति-विद्यन्ते, तं जहा- आयरिया वेगे जाव दुरूवा वेगे । अणारियावि | पव्वयंति, जहा अद्दयो वक्ष्यमाणः । णीयागोत्तावि जहा हरिएसबलो। हुस्ववन्तो जहा अतिमुत्तो वामणा वा। दुवण्णरूवेसुध
द्वितीय
श्रुतस्कन्धे सो चेव हरिएसबलो, अण्णो वा जो कोइ दुव्वण्णरूवो । संपतंपि णियागोतवज्जा पव्वाविज्जंति । अण्णदेशे वा
प्रथमहरिएसवज्जा, दुरूवदुवण्णा पुण अव्यंगसरीरा । सदोसावि पव्वाविज्जति, तेसिं चेव खेत्तवत्थुविभासा । अप्पाइ०' मध्ययनम् | दुग्गततणहारादीनां । भूयो बाहुल्ये, इदं च भूयः इदं च भूयः इदमनयोर्भूयस्तरं, अल्पेभ्यः बहुतराणि, भुज्जतरे वेगेसिं, तद्यथा-कुंटुबियराजमंडलियमहामंडलियबलदेववासुदेवा चक्कवट्टी य, ण य जहक्कम भुज्जतरो । 'तेसिं च णं जणजाणवताइं० ।' जन: सर्व एव प्रजाः, जनपदस्यैतानि जानपदानि ग्रामनगरखेटकर्बटादीनि, अथवा जनः प्रजास्तत्प्रतिगृहीतानि द्विपदचतुष्पदादीनि जानपदानि । तहप्पगारेहितो भिक्खू भाणितव्वो जतो पव्वइतो उच्चणीयमज्झिमेहितो कुलेहितो । कश्चित्केचिद्वा साधुसमीपमागम्य धम्म सोच्चा तं सद्दहमाणा, अभिभूय, किं ? परीसहोवसग्गे, भिक्खायरियाए समुट्ठिता। दुक्खं भिक्खं अटितुं, उक्तं हि-'पिंडवातपविट्ठस्स, पाणीदुप्प०।( )
॥६०॥ १. आरिया-मूले । २. अप्पयरा वा-मूले।