________________
श्रीसूत्रकृताङ्ग चूर्णि:
॥ ५९ ॥
करेंति । णाणाअज्झवसाणा तीव्रमन्दमध्याध्यवसानाः । सव्वेऽपि पहीणपुव्व (संजो) गं 'आयरिया मग्गं अंतरा कामभोगेसु विसन्ना ।
उक्ताः पञ्च यथाभवास्तेऽपि किलापवर्गतो अण्णउत्थिया । संपति भिक्खू वुच्चइ जो सो पोंडरीयमुप्पाडेति ॥६६६॥ (मू०) से बेमि पाईणं वा ४ संतेगतिया मणुस्सा भवंति, तं जहा आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे । तेसिं च णं खेत्तवत्थूणि परिग्गहियाणि भवंति, तं जहा - अप्पयरा वा भुज्जतरा वा । तेसिं च णं जणजाणवयाइं परिग्गहियाइं भवंति, तं जहा - अप्पयरा वा भुज्जयरा वा । तहप्पकारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिता, सतो वा वि एगे णायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता, असतो वा वि एगे नायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता । (सूत्र ६६७ ) (चू० ) ' से बेमि० ।' भिक्षोरुपोद्धातं विवक्षुः सोऽहं ब्रवीमि, 'पाइणं वा०' पण्णवगदिसाओ भावदिसाओ
१. आरियं मूले।
-
द्वितीयश्रुतस्कन्धे
प्रथममध्ययनम्
॥ ५९ ॥