SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ।। ५८ ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् अणिरए ति वा समाउद्देति सभावओ एव, ण पुण जहा लोगायतिया कारूपकारणिमित्तं जाव सेयंसि विसण्णा | ॥६६५।। (मू०) इच्ते चत्तारि पुरिसजाता णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा । णाणज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पाराए, अंतरा | कामभोगेसु विसण्णा । (सूत्र ६६६) (चू०) एते चेव चत्तारि पुरिसजाता णाणापण्णा सूक्ष्मसूक्ष्मतरमन्दबुद्ध्यादयः, णाणावण्णा वा ब्राह्मणादयः, | जातिकृता वर्णाः, शारीरा वा कृष्णश्यामादयः । छन्दोऽभिप्रायोऽभिलाष इत्यर्थः । अन्यस्य अन्यद्रोच[ति](ते)। 'अण्णस्स पिया छासी०' गाहा ( )। जहा दोहलए चेव, महिलाणं णाणाविहा दोहला उप्पज्जति जहा | मल्सिामिस्स मातुं मेहकुमारस्स य । णाणासीला दारुणभद्रसीला । णाणादिट्ठी एते चेव चत्तारि लोगायतिगादयो, | एगग्गहणे गहणं तिण्णि वा तेसट्ठाइं पावातियसताई। णाणारंभा असिमसिकिसिवाणिज्जादयो आरंभा अण्णोण्णं १. णाणादिट्ठी णाणारुई णाणारंभा-मूले। ॥५८ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy