________________
श्रीसूत्रकृताङ्ग
चूर्णिः
॥५७॥
विधानं, स्वकृतं वा कर्म विधानं जन्मजरारोगशोकमरणानि वा । नरकतिर्यक्मनुष्यदेवेषु उत्तमाधममध्यमविशेषाः।। विशेषेणाह-इन्द्रसामानिकत्रायस्त्रिंशत्पारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्च विधानं, तिर्यक्षु
द्वितीय
श्रुतस्कन्धे चैकेन्द्रियादयः, पण्णवणापदे जहा मणुस्सेसु संमुच्छिमा गब्भवक्कंतिआ य । ते एवं संगतिअंउवेंति। नित्यकालसंगता
प्रथमहि पुरुषेण नियतिः, यथा रूपं स्पर्शेन, अग्निरौष्ण्येन, अथवा आपो द्रवा अस्थैर्यवती च, यथा गोः दक्षिणविषाणं - मध्ययनम् सव्वेण, एवं सव्वे जीवा णियतीए णिच्चं कालं संगता । तत्कृतानि विधानानि प्राप्नुवन्ति । उपेक्षणमुपेहा। नियतिः । करोति । पुरिसो उवेक्खए [व] साङ्ख्यपुरुषवत् । एवं उपेक्षा हि णियतीवादः । एवं तावज्जीवणिस्सिता णियती वुत्ता। इदाणि अजीवणिस्सिता, तं जधा-त एवं संघातमागच्छंति परमाण्वादयः । अभ्रेन्द्रधन्वादिकानां वा संघातपरियागं। तेसिं दोवण्णादिपज्जया। विवेगः तेसिं चेव संघाताणं भेदो वण्णादिविवेगो य । विधाणं तेसिं भेदः प्रकार इति । तेसिपि णियतीकतः । त एवं संगतियं तेसिं अजीवाणं । णियती चेव णिच्चं संगता जाव संघाताईणि करेइ । एवं उवेक्खाहि पश्येत्यर्थः । ते णो विपडिवेदंति किरिया ति वा णियंतीमंतरेणं णत्थि अण्णतो अकिरिया इ वा जाव
॥५७॥
स्त्र १. संगइयंति-मूले । २. सव्वजीवा-B.GII ३. विपडिवेदेति मूले।