________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४३ ॥
तम० ।' इत्यादि ( )। सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । प्रकृतिः प्रधानमव्यक्तमित्यनर्थान्तरम् । तत्र
द्वितीयरजोबाहुल्या क्रिया भवति, तमस्तु गुर्वावरणकं चेति कृत्वा अक्रिया भवति, सत्त्वबाहुल्या(त्) सुकडं रजस्तमोबाहुल्यात् ।
श्रुतस्कन्धे | दुक्कडं । एवमन्यान्यपि कल्याणसाधुसिद्धिनरकादीणि (प्रशस्त)अप्रशस्तानि सत्त्वबाहुल्यात् रजस्तमो[न](भू)यस्त्वात्।
प्रथमअवि अंतशो तृणस्य कुब्जीकरणेऽपि पुरुषोऽनीश्वरः, गुणकृतं तु फलं भुङ्क्ते, उक्तं हि-तस्मात्तत्संयोगादचेतनं मध्ययनम् चेतनावदैवभाति । लिङ्ग त्वप्रकृतिगुणं कर्तृत्वे च भवत्युदासीनः ॥१॥'( )॥६५५॥
(मू०) तं च पदुद्देसेणं पुढोभूतसमवातं जाणेज्जा, तं जहा-पुढवी एगे महब्भूते, आऊ दोच्चे महब्भूते, | तेऊ तच्चे महब्भूते, वाऊ चउत्थे महब्भूते, आगासे पंचमे महब्भूते । इच्चेते पंच महब्भूता अणिम्मिता अणिम्मेया अकडा णो कित्तिमा णो कडगा अणादिया अणिधणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा । (सूत्र ६५६)
(चू०) तं च पदउद्देसेण पदानामुद्देशः पदैर्वा पञ्चभिरुद्देशात् वाच्यस्य समवायणं समवायः । स्यात्-कथं । १.......प्रधान.....B.D । २. अवियंतसो तणमातमवि मूले । ३. ....दवलिंग त्वकृतिगुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥१|| A.B.C,D.E.EGH.II
॥४३॥