SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ४२ ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् भयंतारो जहा मे से धम्मे सुअक्खाते', कयरे धम्मे? पंचमहब्भूइए ॥६५४॥ (मू०) इह खलु पंच महब्भूता जेहिं नो कज्जति किरिया ति वा अकिरिया ति वा सुकडे ति वा दक्कडे ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाहू ति वा सिद्धी ति वा असिद्धी ति वा णिरए ति वा | अणिरए ति वा अवि यंतसो तणमातमवि । (सूत्र ६५५) (चू०) 'इह खलु०।' खल्विति विशेषणे । किं विशिनष्टि? साङ्ख्यसिद्धान्तो । जेहिं णो कज्जइ किरियाइ | वा अकिरियाइ वा। क्रिया कर्म परिस्पन्द इत्यनर्थान्तरम्। तद्विपर्ययः अक्रिया अनारम्भः अवीर्यं अपरिस्पन्द इत्यनर्थान्तरम्। | सुटु कडं सुकडं । दुट्ठ कडं दुक्कडं । सुकडमेव कल्लाणं पापमितरं । शोभनं-साधुमितरमसोभणं । ईप्सितार्थनिष्ठानं सिद्धिः विपर्ययः असिद्धिः । निर्वाणं वा सिद्धिः, असिद्धिः संसारः । संसारिणां णिरएत्ति वा अणिरयः तिर्यग्योनमनुष्यामराः । स्यात्कथं महाभूतान्यचेतनानि क्रियाकर्म कुर्वते ? उच्यते, सत्त्वरजस्तमोभिः प्रधानगुणैरधिष्ठितानि कर्म कुर्वते, उक्तञ्च–'सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलंच रजः । गुरु वरणकमलमेव १. मे एस-मूले। ॥४२
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy