________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४१॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
| पुव्वसंजोगं'-गृहावासं णातिसंयोगं वा, आरिओ समणाण धम्मो संसारी वा जीवा इति श्रद्धानं जह भट्टारएहिं भणितो | सद्भूतोऽन्योऽमूर्तः । इति उपप्रदर्शनार्थः । हव्वं गिहिवासो, जहा हव्विपि ताररूवा न [विघ्नः] (विद्मः), पारं प्रव्रज्या | फलं वा पारलौकिकं वा सग्गो मोक्षो वा, 'अंतरा कामभोगंसि' पंकंमि 'विसण्णा' णरगादिदुर्गतिसेयंसि वा। पढमे पुरिसज्जाते ॥६५३।।।
(मू०) अहावरे दोच्चे पुरिसज्जाते पंचमहब्भूतिए त्ति आहिज्जति । इह खलु पाईणं वा ४ संतेगतीया |मणुस्सा भवंति अणुपुव्वेणं लोयं उववण्णा, तं जहा-आरिया वेगे एवं जाव दुरूवा वेगे । तेसिं च णं महं| एगे राया भवती महया० एवं चेव णिरवसेसं जाव सेणावतिपुत्ता । तेसिं च णं एगतीए सड्डी भवति, कामं तं समणा य माहणा य पहारिंसु गमणाए । तत्थऽण्णयरेणं धम्मेणं पन्नत्तारो वयमिमेणं धम्मेणं पन्नवइस्सामो, से एवमायाणह भयंतारो ! जहा मे एस धम्मे सुअक्खाए सुपण्णत्ते भवति । (सूत्र ६५४) __ (चू० ) अहावरे दोच्चे पुरिसजाए।''इह खलु पाइणं वा एक, संतेगतिया लुंजाव से एवमायाणह | १. जहा-A.EJ । २. कामभोगेसु-मूले । ३. पुरिसज्जाए-मूले । ४. पाईणं-मूले । ५. ल = ५ ।
॥४१॥