SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ४०॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् हिरण्णादी (आदि)यंति परेहि य अदत्तमादियंति, अण्णेहि य अदत्तमादियावंति, आदियंते समणुजाणंति । साताबहुला अजितदिआ जहा पयणादीणि तिविहकरणेणादिअंति एवमेव इत्थिकामा पवणा तेसु इत्थिकाईएसु कामेसु मुच्छिता। जहा मुच्छितो (ण) किंचण जाणइ एवं ते मुच्छिता इव न तत्र दोषान् पश्यन्ति । गृद्धास्तदभिलाषिणः । ग्रन्थिता बद्धा न तेभ्योऽपसर्पन्ति । अज्झोववातो तीव्राभिनिवेशः । 'कामस्य वित्तं च वपुर्वयश्चेति मूलम्' इति कृत्वा कामसाधनेष्वपि लुब्धा तेषु तासु च रक्तास्तत्प्रत्यनीकभूतेषु द्विष्टाः, मनसि चक्रुरुपकारं कृत्वा । ताभ्यामेव रागद्वेषाभ्यां | | बाधितमनस्त्वा[दधाणा] (द् णो) अप्पाणं समुच्छेदिति । कुतः? कामभोगतृष्णापङ्कात्, परास्तच्छिष्याः, तव्वइरित्ताई | णो अण्णाई पाणाई एक समुच्छेदिति, अहवा तेसिं लोगाइतिगाणं संसारो चेव णत्थि, किं पुण मोक्खो? तेन न युक्तं वक्तुं [तो] (णो) अप्पाणं समुच्छेदिति ? उच्यते, केणापि प्रकारेणासद्भावनेनेत्यर्थः । स समुच्छेदो नाम विनाशः | अभावकरणमित्यर्थः । त एवं विप्रलम्पन्तोऽप्यात्मनः अभावं कर्तुमसमर्थाः । कथं ? ननूक्तं-'जातिस्मरणात् स्तनाभिलाषात् पूर्वापरगमनागमनादित्येवमादिभिः सरीरादन्यो जीवः ।' ते एवं महामोहमोहिताः 'पहीणा ॥ ४०॥ १. विप्रलम्भन्तो.....J1
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy