SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३९ ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् भूताई जीवाइं सत्ताई समुच्छेदेंति, पहीणा पुव्वसंयोगं, आयरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा, इति पढमे पुरिसज्जाते तज्जीव-तस्सरीरिए आहिते ।(सूत्र ६५३) (चू०) स्याद् बुद्धिः, यदि नास्ति परलोगो कि ते पव्वइता? उच्यते, तेसिं लोगायतियाणं पासंडो चेव णत्थि, ते पुण अण्णेसि केसि गेरुअलिंगमाईण सच्छंदमतिकप्पिअं धम्मं सोतुं भणंति-'तेसिं अंतिए पव्वइतुं समणा भविस्सामो, अणगारा जाव पावं कम्मं णो करिस्सामो।' एवं सम्प्रधार्य तदन्तिके प्रव्रजिता लोकायतं आढत्ता पढितुं सोतुं च पच्छा सिं तं चेव रुचितं । अथवा लोकपङ्क्तिनिमित्तं मुखमात्रपाषण्डमाश्रित्य विचरिष्यामः, | पुद्गलसातिपुत्रवत् । किञ्च-चरगादिलिङ्गमाश्रयन्ति, लोकपङ्क्तिनिमित्तं च प्रच्छादयन्त्यात्मानं पव्वयामो, पव्वइतुं समणा भविस्सामो अणगारा जाव पावकम्मंणो करिस्सामो, पव्वइयावि य सन्ता तमेव वादं वदंति यथा वयं अणगारा अकिंचणा जाव पावकम्मंणो करिस्सामो, उक्तञ्च–अतीतेसरहस्यं०'( ) इत्यादि। एवं ते कुकुडापाषण्डमाश्रित्य एमेव पचनपाचनमादिएसु हिंसाइसु पावकम्मेसु अप्पणा अप्पडिविरता सयमाइयंति, जं वंतं अगाराइं सचित्तकम्माई १. पुच्चामेव तेसिं णायं भवति-समणा.........मूले । २. मुद्गलासातिपुत्रवत् - A / ॥३९॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy