________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ ३८ ॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
अक्खाता आख्यातीत्याख्याता । कामं 'कमु इच्छायां' 'इच्छामि देवाणुप्पिया ! जं तुमे अम्हाणं तज्जीवतस्सरीरको पक्खो अक्खातो, इहरहा वयं परलोगभएण हिंसादीणि सुहसाहणाणि परिहरमाणा दुक्खिता आसी। संपति णिस्संकितं पवत्तिस्सामो । इहरहा हि मज्जं मंसं परिहरामो उववासं करेमो णिरत्थयं चेव । अस्माच्च कारणात् वयं भवतां । | प्रत्युपकारं कुर्मः । आयुष्मन् ! पूजयामः ।' केण?, असणेण वा एक व[त्थं] (त्थेण)वा एक । 'तत्थ (एगे)।
पूजणाए आउट्टिसु।' एतेहिं चेव असणाईहिं सयणासणवसहीहिं वा । 'तत्थ एगे (पूयणाए) णिकामइंसु ।' | णिकामं णाम पज्जत्तं । त एवं ताव पुव्वं जेहिं समणमाहणेहिं गाहिता ते ते पूएन्ति ॥६५२॥
(मू०) पुव्वामेव तेसिं णायं भवति-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मंणो करिस्सामो समुहाए ते अप्पणा अप्पडिविरया भवंति,सयमाइयंति | | अन्ने वि आदियाति अन्नं पि आतियंतं समणुजाणंति, एवामेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिता
अज्झोववन्ना लुद्धा रागदोसत्ता, ते णो अप्पाणं समुच्छेदेति, नो परं समुच्छेदेति, नो अण्णाइं पाणाई १. तत्थेगे पूयणाए समाउट्टिसु-मूले । २. तत्थेगे पूयणाए णिकामइंसु मूले।
॥ ३८ ॥