________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३७ ॥
| सुकृताद्याः फलविपाका न भवन्ति । त एवं संसारं स्वकर्मविहितं अश्रद्दधानाः विरूवरूवेहिं कम्मसमारंभेहिं प्राणवधाः, अथवा स्वयं परेहिं उभयथा विरूवरूवाई सद्दाईणि कामभोगाई समारभंति अर्जयन्ति रक्षयन्ति । 'भुज पालनाभ्यवहारयोः (पाणिनीयधातुपाठः रुधादि १७ ) ' इति, भोजनार्थं भोजनायैव ॥६५१॥
(मू० ) एवं पेगे पागब्भिया निक्खम्म मामगं धम्मं पण्णवेंति तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साधु सुयक्खाते समणे ति वा माहणे ति वा कामं खलु आउसो ! तुमं पूययामो, तं जहा - असणेण वा | पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा, तत्थेगे पूयणाए समाउट्टिसु, तत्थेगे पूयणाए निगामइंसु । ( सूत्र ६५२ )
(चू० ) ‘एवं 'एगे पागब्भि णि[क]( क्ख ) म्म' प्रागल्भीति धृष्टाः, अण्णं जीवं अण्णं शरीरं, जातिस्मरणथणाभिलासादिएहिं दिट्ठतेहिं एत्थ विदितं अन्यत्वं दरिसिज्जमाणं असद्दहमाणा, तथापि धृष्टाः णिल्लज्जा 'मामगं धम्मं पण्णवयंति' । कथमिति ? यथा नान्य: शरीरादात्मेति । 'तं सद्दहमाणा तं पत्तिअमाणा' । साधु १. पेगे पागब्भिया निक्खम्म मूले । २. पण्णवेंति-मूले। ३. पत्तियमाणा तं रोएमाणा साधु सुयक्खाते मूले ।
द्वितीयश्रुतस्कन्धे
प्रथममध्ययनम्
॥ ३७ ॥