SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३६ ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (मू०) से हंता हणह खणह छणह दहह पयह आलुंपह विलुपह सहसक्कारेह विपरामुसह, एताव ताव जीवे, णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं० किरिया इ वा अकिरिया इ वा सुक्कडे ति वा दुक्कडे |ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाहू ति वा सिद्धी ति वा असिद्धी ति वा निरए ति वा अनिरए ति वा । एवं ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाइं कामभोगाइं समारंभंति भोयणाए। (सूत्र ६५१) (चू०) से हंता हणध पयध० ।' उक्तञ्च-'लल मोदत साधु शोभने०!' तावं ते जीवा न भवंति । णत्थि परे लोए। ते एवंवादिणो णो विप्पडिवेदिति-विविधं प्रवेदयन्ति विप्रवेदयन्ति । 'किरिआइ वा अकिरियाइ वा।' यद्यात्मा मृतः परलोकं गच्छेत् सक्रियः । क्रिया कर्मबन्ध इत्यनर्थान्तरम् । ये चाक्रियावादिनः तेसु सुकडदुक्कडविवागो ण भवति । सुकडाणं कल्लाणफलविवागो, सुकडकारी च साहू, दुक्कडकारी असाधू, सुकृतकल्याणाच्च साधोः सिद्धिर्भवति, विपर्ययवदसिद्धिः, असिद्धस्स दुक्कडकारिस्स इतरस्स णिरयो । तेषामेते एवं प्रकाराः स्वकर्मजनिताः | १. से हंता हणह खणह छणह दहह पयह - मूले । २. उक्तं हि-पिब मोदत-J । ३. परलोए-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy