________________
श्रीसूत्रकृताङ्ग
चूर्णिः
॥ ३५ ॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
पिण्णाए, एवामेव जाव सरीरं ।
(७) से जहानामए केइ पुरिसे उक्खूतो खोतरसं अभिनिव्वट्टित्ताणं उवदंसेज्जा-अयमाउसो ! खोतरसे, अयं चोए, एवमेव जाव सरीरं ।
(८) से जहानामए केइ पुरिसे अरणीतो अग्गि अभिनिव्वदृत्ताणं उवदंसेज्जा-अयमाउसो ! अरणी, अयं अग्गी, एवामेव जाव सरीरं । एवं असतो असंविज्जमाणे।
जेसिं तं सयक्खातं भवति तं०-'अन्नो जीवो अन्नं सरीरं' तम्हा तं मिच्छा । (सूत्र ६५०) (चू०) से जहाणामए केइ पुरिसे कोसिओ असिं' इत्येवमादिभिर्दृष्टान्तैः शरीरदाहे सति छेदे वा को दोषः परात्मिकोऽस्ति ? अविद्यमाने जीवे । अथवा शरीरादूर्ध्वमविद्यमानो जेसिं तं सुअक्खातं । किमाख्यातं? यथाऽन्यो जीवोऽन्यच्छरीरं । तम्हा तं मिच्छा ।।६५०।।
यस्माच्चैवं तस्मात् -
॥३५॥