SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३५ ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् पिण्णाए, एवामेव जाव सरीरं । (७) से जहानामए केइ पुरिसे उक्खूतो खोतरसं अभिनिव्वट्टित्ताणं उवदंसेज्जा-अयमाउसो ! खोतरसे, अयं चोए, एवमेव जाव सरीरं । (८) से जहानामए केइ पुरिसे अरणीतो अग्गि अभिनिव्वदृत्ताणं उवदंसेज्जा-अयमाउसो ! अरणी, अयं अग्गी, एवामेव जाव सरीरं । एवं असतो असंविज्जमाणे। जेसिं तं सयक्खातं भवति तं०-'अन्नो जीवो अन्नं सरीरं' तम्हा तं मिच्छा । (सूत्र ६५०) (चू०) से जहाणामए केइ पुरिसे कोसिओ असिं' इत्येवमादिभिर्दृष्टान्तैः शरीरदाहे सति छेदे वा को दोषः परात्मिकोऽस्ति ? अविद्यमाने जीवे । अथवा शरीरादूर्ध्वमविद्यमानो जेसिं तं सुअक्खातं । किमाख्यातं? यथाऽन्यो जीवोऽन्यच्छरीरं । तम्हा तं मिच्छा ।।६५०।। यस्माच्चैवं तस्मात् - ॥३५॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy