________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३४ ॥
अयं कोसीए, एवमेव णत्थि केइ अभिनिव्वट्टित्ताणं उवदंसेति-अयमाउसो ! आता, अयं सरीरे ।
( २ ) से जहाणामए केइ पुरिसे मुंजाओ इसीयं अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! मुंजो, अयं इसीया, एवामेव नत्थि केति उवदंसेत्तारो अयमाउसो ! आता, इदं सरीरं ।
अयं
( ३ ) से जहाणामए केति पुरिसे मंसाओ अट्ठि अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! मंसे, अट्ठी, एवामेव नत्थि केति उवदंसेत्तारो - अयमाउसो ! आया, इदं सरीरं ।
(४) से जहानामए केति पुरिसे करतलाओ आमलकं अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! करतले, अयं आमलए, एवामेव णत्थि केति उवदंसेत्तारो - अयमाउसो ! आया, इदं सरीरं ।
( ५ ) से जहानामए केइ पुरिसे दहीओ णवणीयं अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! नवनीतं, अयं उदसी, एवामेव नत्थि केति उवदंसेत्तारो जाव सरीरं ।
(६) से जहानामए केति पुरिसे तिलेहिंतो तेल्लं अभिनिव्वट्टेत्ताणं उवदंसेज्जा - अयमाउसो ! तेल्ले, अयं
द्वितीयश्रुतस्कन्धे
प्रथम
मध्ययनम्
॥ ३४ ॥