________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥४४॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
समवायः? प्रधानत्वात्, उक्तं हि-'प्रकृतेर्महान् महतोऽहंकारः०' ( ) प्रतिलोमं संहारः । प्रधानमेव समवेति।।
अनिर्मिता न केनचिदीश्वरेणान्येन वा अभ्रेन्द्रधन्वादिवत् स्वयं प्रादुर्भूताः । अनि[मि](में)या न नि[मि](में)या न | निर्मितव्यं, येषां असत्कार्यं तेषामभूत एव काष्ठादग्निर्निर्मीयते मृत्पिण्डाच्च घट: पट इत्यादि। नैवं साङ्ख्यानां, कारणे कार्यसद्भावात् । न हि किञ्चिन्निर्मितव्यमिति, 'अकडा' णो कडा यथाऽन्येषामकृतकमाकाशं एवमकडा । यथा च घटः कृत्रिमः एवं नोअकेत्तिमा । अकृत्रिमत्वादेव च अनादी अणिधणा न भूता न भवंति । ततोऽवन्ध्या न शून्या । न तेषां कश्चित् स्वामी प्रवर्तते इत्यतः अपुरोहिता । पुरुषार्थे तु स्वतः प्रवृत्तिरेषा, आह हि-'वत्सविवृद्धिनिमित्तं क्षीरस्य यथा०।'( )अथवा नैवैषां कश्चिदेकं इन्द्रियाणामिव चक्षुः प्रधानं, स्वविषयबलवन्ति हि भूतानि । सकतंता नाम सासतत्ति स्वकान्तभावः स्वकतंतं । आयछ[8](ट्ठा) ॥६५६।।
(मू०) पुण एगे एवमाहु-सतो णत्थि विणासो, असतो णत्थि संभवो । एताव ताव जीवकाए, एताव ताव अस्थिकाए, एताव ताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवि यंतसो तणमातमवि । से किणं
॥४४॥
१. णो कित्तिमा-मूले । २. स्वकंतभावः-I ।