SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चूर्णि: द्वितीयश्रुतस्कन्धे प्रथम ॥ ४५ ॥ मध्ययनम् किणावेमाणे, हणं घातमाणे, पयं पयावेमाणे, अवि अंतसो पुरिसमवि विक्किणित्ता घायइत्ता, एत्थ वि श्रीसूत्रकृताङ्ग जाणाहि-णत्थि एत्थ दोसो । (सूत्र ६५७) __ (चू०) पुणेगे० ।' उक्तानि भूतानि भूतकारणाणि च अव्यक्तमहदहङ्कारतन्मात्राणि । स्यात्-किमेषां प्रवृत्तिरिति ? | तदुच्यते, पुरुषार्थः स एवैषां षष्ठ यदर्थं नातिवर्त्तते । असावपि सन्नेव। सत्त्वेऽपि प्रधानवत् शाश्वतः । सतश्च नास्ति विनाशः परमाणुवत् । असतः सम्भवो नास्ति खरविषाणवत् । आह हि-'असदकरणादुपादाना० ।' ( ) 'एताव ताव जीवकाए'त्ति । किमिति ? न कश्चिदुत्पद्य[ति] ते वा विनश्यति वा, नापि संसरति सर्वगतत्वात्, कूटस्थवदवतिष्ठते। एताव अत्थि० ।' कोऽस्ति ? यदस्ति तदेतावदेव, प्रधानपुरुषावित्यर्थः । एताव ताव सव्वलोगे', प्रधानपुरुषावेव च लोकः । एतं मुहं' लोकं मुहं कारणमित्यर्थः, कारणभाव: कारणता ‘अवि अंतसो' प्रधानपुरुषौ व्यवस्य तृणाग्रादपि Plन किञ्चिदन्यतो जायत इति परमात्मा। कारणात्मा तु करोति तत्फलं तु परमात्मा भुङ्क्ते । तद्यथा तत्प्रकृतिपुरुषान्तरं १. पुण एगे-मूले । २. सर्वगत्वात् ।। ३. एताव ताव अस्थिकाए-मूले । ४. करणयाए-मूले। ॥ ४५ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy