________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ४६॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
जानीते। 'स किणं किणाविमाणो।' जो किणाकिणावेति च सोऽनुक्तोऽपि ज्ञायते, अनुमोदतेऽपि । करणकारणाई पुणो भारियतराई तेण ताई गहिताई । उक्तञ्च-'जो खाइ माणुसं मांसं अण्णं कत्तो स मेल्लेति ? ०। ( एवं पयणघातणाइंपि। एतेहिं पुण तिहिवि णव कोडीओ गहिताओ। 'अवि अंतसो पुरिसमवि विक्किणित्ता । एत्थवि जाणध णत्थेत्थ दोसो।' ॥६५७॥
(मू०) ते णो एतं विप्पडिवेदेति, तं जहा-किरिया ति वा जाव अणिरए ति वा । एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए । एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा पत्तियमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा। दोच्चे पुरिसज्जाए पंचमहब्भूतिए ति आहिते । (सूत्र ६५८)
(चू०) ते णो विपडिवेदंति।' सव्वे सिद्धते मोत्तुं अण्णत्थ किरिआदि वा अकिरिआइ वा जहा संखसिद्धते १. से किणं किणावेमाणे-मूले । २. हणं घातमाणे, पयं पयावेमाणे-मूले । ३. विक्किणित्ता घायइत्ता-मूले। ४. जाणाहि णत्थि एत्थ-मूले । ५. विप्पडिवेदेतिमूले।
॥४६॥