________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥४७॥
वुत्तं तहा किरिआ ति वा अकिरियाइ २, तेषामुत्तरं-अत्यन्तानुपलब्धेः प्रधानमेव नास्ति । सत्कार्यमप्येकान्तेन नास्ति। कस्मात् ? यस्य च भवति उपलब्धेरनुपलब्धेश्च, तथा कारणात् कार्यस्यानन्यत्वात्, इत्येवमादिभिर्हेतुभिः
द्वितीय
श्रुतस्कन्धे साङ्ख्यसिद्धान्तस्योत्तरम् । ‘एवं तेहिं विरूवरूवेहिं कम्मसमारंभेहिं जाव भोअणाए,' एवं पेगे मामगं धम्म
प्रथमपण्णवेंति । आत्माप्यथैषामकर्ता । तथापि निर्लज्जा मामगं धम्मं पण्णवेंति । यद्यकर्ता तेन पण्णवणा ण जुज्जते । मध्ययनम् बुद्धेरप्यचेतनत्वात् घटस्येव प्रज्ञापनासामर्थ्यं नास्तीति । ततस्तदुपदेष्टुरभावात् । कामं च खलु परलोगणिमित्तं ते । सहायकाः साङ्ख्या तेण समणमाहणा पूएंति। न तु प्रत्युपकारार्थं, लोकायतिकवत् । जाव णिकामइंसु । पुव्वामेव तेसि । णातं भवति । धम्मसद्धाए पव्वयंति जाव पावकम्मं णो करेस्सामो । समुट्ठाए ते अप्पणा अचरंता उद्देसगादीनि आतियंति । एवं जाव कामभोगसेयंमि सण्णा। दोच्चे पुरिसजाते ॥६५८॥ __ (मू०) अहावरे तच्चे पुरिसज्जाते ईसरकारणिए त्ति आहिज्जइ । इह खलु पादीणं वा ४ संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोयं उववन्ना, तं जहा-आरिया वेगे जाव तेसिं च णं महंते एगे राया भवति
॥४७॥ १. एवामेव ते विरूव...मूले । २. खलु भो-C । ३. ग्रहावका:-A,B,C,D.E,F.GH.II