________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ ४८ ॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
जाव सेणावतिपुत्ता । तेसिं च णं एगतीए सड्डी भवति, कामं तं समणा य माहणा य पहारिंसुगमणाए जाव जहा मे एस धम्मे सुअक्खाए सुपण्णत्ते भवति । (सूत्र ६५९)
इह खलु धम्मा पुरिसादीया पुरिसोत्तरिया पुरिसप्पणीया पुरिसपज्जोइता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय चिटुंति ।। A [१] से जहानामए गंडे सिया सरीरे जाते सरीरे वुड्ढे सरीरे अभिसमण्णागते सरीरमेव अभिभूय
चिट्ठति एवामेव धम्मा वि पुरिसादीया जाव पुरिसमेव अभिभूय चिटुंति । | [२] से जहाणामए अरई सिया सरीरे जाया सरीरे अभिसंवुड्डा सरीरे अभिसमण्णागता सरीरमेव अभिभूय चिट्ठति एवामेव धम्मा पुरिसादीया जाव पुरिसमेव अभिभूय चिटुंति । __ [३] से जहाणामए वम्मिए सिया पुढवीजाते पुढवीसंवुड्ढे पुढवीअभिसमण्णागते पुढवीमेव अभिभूय | चिट्ठति एवमेव धम्मा वि पुरिसादीया जाव अभिभूय चिट्ठति ।
॥४८॥