________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ १५ ॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
सुद्धप्पओगविज्जा सिद्धा उजिणस्स जाणणा विज्जा।
भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेंति ॥१६४॥ (चू०) विज्जा केवलणाणविज्जा ॥१६२।। ॥१६३।। ॥१६४।। सुत्ताणुगमे सुत्तं उच्चारेयव्वं अस्खलितादि० - (मू०) सुयं मे आउसंतेण भगवता एवमक्खायं-इह खलु पोंडरीए णामं अज्झयणे, तस्स णं अयमद्वे पण्णत्ते-से जहाणामए पोक्खरणी सिया बहुउदगा बहुसेया बहुपुक्खला लद्धट्ठा पुंडरीगिणी पासादिया दरिसणीया अभिरूवा पडिरूवा ।
तीसे णं पुक्खरणीए तत्थ तत्थ देसे तहिं तहिं बहवे पउमवरपोंडरिया बुइया अणुपुव्वट्ठिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादीया दरिसणीया अभिरूवा पडिरूवा ।
तीसे णं पुक्खरणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइए अणुपुव्वट्ठिए ऊसिते रुइले
॥१५॥