________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥१४॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
(नि०) जलमालकद्दमालं बहुविहिवल्लिगहणं च पुक्खरिणि ।
जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं ॥१६१॥ (चू०) 'जलमालकद्दमाल०' गाहा । जलमगाहं कद्दमोवि अगाहो, कलंबुआवल्लिमाईउ वल्लीओ, पउमिणि उप्पलसंच्छण्णा, जंघाहिं वा बाहाहिं वा ॥१६।।
(नि०) पउमं उल्लंघेत्तुं ओयरमाणस्स होइ वावत्ती।
किं नत्थि से उवाओ जेणुल्लंघेज्ज अविवन्नो ॥१६२॥ विज्जा व देवकम्मं अहवा आगासिया विउव्वणया। पउमं उल्लंघेत्तुं न एस इणमो जिणक्खाओ ॥१६३॥
॥१४॥
१. पुक्खरिणि-मुद्रितनिर्युक्तौ ।