SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१३॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् इत्यर्थः । तेसु विसेसेण रायाणो। तेसु वि सुविसेसेण चक्रवर्तिनः । तंमि गाहिते प्रायेण सर्वो लोको ग्राहितो भवति। उत्तमप्रहता मार्गाः सुखमितरो जनः प्रपद्यते ॥१५९।। किञ्चान्यत् - (नि०) अवि य हु भारियकम्मा नियमा उक्कस्सनिरयठितिगामी । तेऽवि ह जिणोवदेसेण तेणेव भवेण सिझंति ॥१६०॥ (चू०) 'अवि हु भारियकम्मा०' गाहा । उक्कोसकालट्ठितीपओगेवि णेरइआउगे णिव्वत्तीए आउए संबद्ध जिनोपदेशात् संबोहिं लड़े केइ तेणेव भवेण सिझंति । ते अ बंधमोक्खा पडुपवाहगा । ते अ मणुएहिं अहियारो ॥१६॥ सा य पोक्खरणी दुरोगाहा । कहं ? - ॥१३॥ १. तेसु विसेसेण-A,B,D.E,EGH,IJI
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy