________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१३॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
इत्यर्थः । तेसु विसेसेण रायाणो। तेसु वि सुविसेसेण चक्रवर्तिनः । तंमि गाहिते प्रायेण सर्वो लोको ग्राहितो भवति। उत्तमप्रहता मार्गाः सुखमितरो जनः प्रपद्यते ॥१५९।। किञ्चान्यत् -
(नि०) अवि य हु भारियकम्मा नियमा उक्कस्सनिरयठितिगामी ।
तेऽवि ह जिणोवदेसेण तेणेव भवेण सिझंति ॥१६०॥ (चू०) 'अवि हु भारियकम्मा०' गाहा । उक्कोसकालट्ठितीपओगेवि णेरइआउगे णिव्वत्तीए आउए संबद्ध जिनोपदेशात् संबोहिं लड़े केइ तेणेव भवेण सिझंति । ते अ बंधमोक्खा पडुपवाहगा । ते अ मणुएहिं अहियारो ॥१६॥
सा य पोक्खरणी दुरोगाहा । कहं ? -
॥१३॥
१. तेसु विसेसेण-A,B,D.E,EGH,IJI