________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१२॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
(नि०) उवमा य पुंडरीए तस्सेव य उवचएण निज्जुत्ती।
अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥१५८॥ (चू०) उवमा य पोंडरीए०' गाहा । वण्णाइगुणोवचएण तस्स णिप्फत्ती, अहवा मूलाइतदंगोवचएण । एयस्स | दिटुंतस्स को उवसंहारो? जिणोवदेसेण सिद्धित्ति अहिगारो ॥१५८॥ स्यात् कथं सिद्धि गच्छन्ति ? उच्यते -
(नि०) सुरमणुयतिरियनिरओवंगे मणुया पहू चरित्तम्मि ।
अवि य महाजणनेयत्ति चक्कवट्टिमि अधिगारो ॥१५९॥ (चू०) सुरमणुअ०' गाहा । उवगा णाम असंजया जीवा चउण्हं गईणं उवगा भवंति । पभू चरित्तेण उवगा चरित्तं, तेण वा सिज्झइ । ते इमे मणुस्सा चेव । मणुस्सेसु अधिगारो । ते चेव महाजणणेतारो भवंति आश्रयणीया १. १५८ तमनियुक्तिगाथाया: प्रभृति १६४ तमनियुक्तिगाथापर्यन्ताः सप्त नियुक्तिगाथा: शीलाङ्काचार्येण स्वकृतसूत्रकृताङ्गवृत्तावध्ययनपर्यन्ते विवृताः ।
॥१२॥