SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१२॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (नि०) उवमा य पुंडरीए तस्सेव य उवचएण निज्जुत्ती। अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥१५८॥ (चू०) उवमा य पोंडरीए०' गाहा । वण्णाइगुणोवचएण तस्स णिप्फत्ती, अहवा मूलाइतदंगोवचएण । एयस्स | दिटुंतस्स को उवसंहारो? जिणोवदेसेण सिद्धित्ति अहिगारो ॥१५८॥ स्यात् कथं सिद्धि गच्छन्ति ? उच्यते - (नि०) सुरमणुयतिरियनिरओवंगे मणुया पहू चरित्तम्मि । अवि य महाजणनेयत्ति चक्कवट्टिमि अधिगारो ॥१५९॥ (चू०) सुरमणुअ०' गाहा । उवगा णाम असंजया जीवा चउण्हं गईणं उवगा भवंति । पभू चरित्तेण उवगा चरित्तं, तेण वा सिज्झइ । ते इमे मणुस्सा चेव । मणुस्सेसु अधिगारो । ते चेव महाजणणेतारो भवंति आश्रयणीया १. १५८ तमनियुक्तिगाथाया: प्रभृति १६४ तमनियुक्तिगाथापर्यन्ताः सप्त नियुक्तिगाथा: शीलाङ्काचार्येण स्वकृतसूत्रकृताङ्गवृत्तावध्ययनपर्यन्ते विवृताः । ॥१२॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy