SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ११ ॥ (चू० ) ' अहंवावि णाण० ' गाहा। णाणे मइणाणप्पहाणा जे उप्पत्तिआइमइजुत्ता, सुते चंउदसपुव्वी, ओहिणाणे परमोही, मणपज्जवनाणे विउलमई, सव्वेसि वा केवलं । दंसणे खाइए। चरित्तेवि खाइए । विणए अब्भुट्ठाणादिविणयजुत्तो जो अणासंसी । अज्झप्पे परमसुक्कज्झाई। उक्ता पोंडरीया ॥ १५६ ॥ (नि० ) एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं । भावंमि अ समणेणं अज्झयणे पुंडरीअंमि ॥१५७॥ (चू० ) `एत्थं पुण अहिगारो दव्वपोंडरीएण० ' गाहा । तत्थवि सचित्तदव्वेगिंदिअवणस्सइकाइअजलरुहप उमवरपोंडरीएणाहिगारो, भावंमि अ समणेणं । कयरेणं समणेणं ? जो सो खाइअणाणदंसणचरित्तवियऽज्झप्पजुत्तो ॥ १५७।। वृत्ताणिक्खेवणिज्जत्ती । इदाणि सुत्तफासिअणिज्जत्ती अणुच्चारिते चेव सु [त्ति] (त्ते) अप्पा व कासइ वा उ वुच्चइ - १. अहवा णाणे - A, B, C, D, E,FGH.I २. चउदसपुव्वा A,B,C,D,E.EGH.I ३. 'एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं' मुद्रितनिर्युक्तौ ४. [] चिह्नान्तर्गत: पाठोऽशुद्धो भाति । () चिह्नह्यन्तर्गत: पाठो मया प्रक्षिप्तः । स च शुद्धः सम्भवति। एवमग्रेऽपि ज्ञेयम् । द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ ११ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy