________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ११ ॥
(चू० ) ' अहंवावि णाण० ' गाहा। णाणे मइणाणप्पहाणा जे उप्पत्तिआइमइजुत्ता, सुते चंउदसपुव्वी, ओहिणाणे परमोही, मणपज्जवनाणे विउलमई, सव्वेसि वा केवलं । दंसणे खाइए। चरित्तेवि खाइए । विणए अब्भुट्ठाणादिविणयजुत्तो जो अणासंसी । अज्झप्पे परमसुक्कज्झाई। उक्ता पोंडरीया ॥ १५६ ॥
(नि० ) एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं । भावंमि अ समणेणं अज्झयणे पुंडरीअंमि ॥१५७॥
(चू० ) `एत्थं पुण अहिगारो दव्वपोंडरीएण० ' गाहा । तत्थवि सचित्तदव्वेगिंदिअवणस्सइकाइअजलरुहप उमवरपोंडरीएणाहिगारो, भावंमि अ समणेणं । कयरेणं समणेणं ? जो सो खाइअणाणदंसणचरित्तवियऽज्झप्पजुत्तो ॥ १५७।।
वृत्ताणिक्खेवणिज्जत्ती । इदाणि सुत्तफासिअणिज्जत्ती अणुच्चारिते चेव सु [त्ति] (त्ते) अप्पा व कासइ वा उ
वुच्चइ -
१. अहवा णाणे - A, B, C, D, E,FGH.I २. चउदसपुव्वा A,B,C,D,E.EGH.I ३. 'एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं' मुद्रितनिर्युक्तौ ४. [] चिह्नान्तर्गत: पाठोऽशुद्धो भाति । () चिह्नह्यन्तर्गत: पाठो मया प्रक्षिप्तः । स च शुद्धः सम्भवति। एवमग्रेऽपि ज्ञेयम् ।
द्वितीयश्रुतस्कन्धे
प्रथम
मध्ययनम्
॥ ११ ॥