________________
श्रीसूत्रकृताङ्गचूर्णि: 11 20 11
वग्गेय ॥ १ ॥ ' ( विवरीया कंडरीआ ॥ १५४॥
भावपोंडरीए -
) गणितविशेषाः सर्वे । तत्थ रज्जुगगणितं पोंडरीयं । संठाणे चउरंसं संठाणं पोंडरीयं । एतेसिं
(नि० ) ओदइए उवसमिए खइए य तहा खओवसमिए अ । परिणामसन्निवाए जे पवरा तेवि ते चेव ॥ १५५ ॥
(चू० ) 'ओदइए उवसमिए०' गाहा । ओदइए भावे पहाणे अणुत्तरोववाइया तित्थगरसरीरं वा, उवसमिए उवसन्तमोहणिज्जा, खइए केवलणाणिणो, खओवसमिए चउदसपुव्वी परमोही विपुलमई, पारिणामिए भवसिद्धीआ । उक्ता भावपोंडरीआ । शेषाः कंडरीया ये अप्रधानाः ॥ १५५ ॥
(नि० ) अहवावि नाणदंसणचरित्तविणए तहेव अज्झप्पे । वराहोंति मुणी ते पवरा पुंडरीया उ ॥ १५६॥
१. उदयिओवसमिए - A, B, C, D, E,EGH, I
द्वितीयश्रुतस्कन्धे
प्रथम
मध्ययनम्
॥ १० ॥