________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥९॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
कालपोंडरीआ -
(नि०) जीवा भवद्वितीए कायठितीए य होंति जे पवरा ।
ते होंति पोंडरीया अवसेसा कंडरीया उ॥१५३॥ (चू०) जीवा भवद्वितीए.' गाहा। भवट्टितीए देवा अणुत्तरोववाइया, कायद्वितीए मणुस्सा सुहकम्मसमायारा सत्त भवग्गहणाणि सत्तट्ठ भवाणि वा, तद्भवे मोक्खं प्राप्तस्य सप्त, अप्राप्तस्याष्टो, मणुस्सेसु अणुपरिअट्टितुं असंखेज्जवासाउएसु उववज्जंति, ततो देवलोगं । तिरिक्खजोणिएसु वा जे पतणुकम्मा ॥१५३॥
(नि०) गणणाए रज्जू खलु संठाणं चेव होंति चउरंसं ।
एयाई पोंडरीगाइं होंति सेसाई इयराइं ॥१५४॥ (चू०) परिक्कम्म रज्जु रासी ववहारे तहा कलासवण्णे य।पोग्गल जावं तावं घणे य घणवग्ग
॥
९
॥
१. सुत्ते-A.B.C,D.E.EGH.II २. तह-C|३. तावे-A.B.C.DEEGH,II ४. तहववग्ग-A.B.C.DEEGII