SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ २३ ॥ अखेत्तण्णा जाव णो मग्गस्स गतिपरक्कमण्णू जं णं एते पुरिसा एवं मन्ने 'अम्हेयं पउमवरपोंडरीयं उन्निक्खिस्सामो', णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एते पुरिसा मन्ने, अहमंसी भिक्खू लूहे तीरट्ठी खेयण्णे जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्टु इति वच्चा से भिक्खू णो अभिक्कमे तं पुक्खरणिं, तीसे पुक्खरणीए तीरे ठिच्चा सद्दं कुज्जा - उप्पताहि खलु भो पउमवरपोंडरीया ! उप्पताहि खलु भो पउमवरपोंडरीया ! अह से उप्पतिते पउमवरपोंडरीए । (सूत्र ६४३ ) (चू० ) ' अह भिक्खू लूहे० ' । रागद्वेषरहितः, तौ हि स्नेहभूतौ, ताभ्यां कर्मादत्ते, जहा हतुप्पितगत्तस्स, रुक्खए रेणू ण लगइ लग्गा वा पप्फोडिता पडइ, एवं वीतरागस्सवि कम्मं ण बज्झति संपराइअं । इत्तरं बंधइ जाव सजोगी, अजोगिस्स तंपि ण बज्झइ, ''संसारतीरट्ठी खेत्तण्णे' व्रतसमितिकषायाणां सव्वठाणपदाणि संजमोवाए समोतारेयव्वाई, अण्णतरिओ दिसाओ ण्क, अणुदिसा अग्गेयादी, समोतारं वा पडुच्च अण्णतरीओ पण्णवगदिसाओ १. तीरट्ठी-मूले । २. सव्वदाणापदाणि - A.B.C.D.E.E.GH.II ३. दिसा - A,B,C,D.E.F.GH,II ४. एक = ४, एवमग्रेऽपि ज्ञेयम् । द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ २३ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy