________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २२ ॥
तते णं से पुरिसे एवं वदासी-अहो णं इमे पुरिसा अखेत्तण्णा जाव णो मग्गस्स गतिपरक्कमण्णू,
द्वितीयजण्णं एते पुरिसा एवं मण्णे-अम्हेतं पउमवरपोंडरीयं उण्णिक्खिस्सामो । णो खलु एयं पउमवरपोंडरीयं
श्रुतस्कन्धे एवं उण्णिक्खेयव्वं जहा णं एते पुरिसा मण्णे।
प्रथमअहमंसि पुरिसे खेयण्णे जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामि
मध्ययनम् इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेते जाव विसण्णे चउत्थे पुरिसजाए।(सूत्र ६४२)
(चू०)'अहावरे दोच्चे०' । एवं चत्तारिवि । ॥६४०॥ ॥६४१।। ॥६४२।।
(मू०) अह भिक्खू लूहे तीरट्ठी खेयण्णे कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविदू मग्गस्स गतिपरक्कमण्णू अन्नतरीओ दिसाओ अणुदिसाओ वा आगम्म तं पुक्खरणीं तीसे पुक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते य चत्तारि पुरिसजाते पासति पहीणे तीरं।
॥ २२ ॥ अप्पत्ते जाव अंतरा पोक्खरणीए सेयंसि विसण्णे । तते णं से भिक्खू एवं वदासी-अहो णं इमे पुरिसा।