SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥२४॥ दसप्पगाराओ, भावदिसाओ वा अट्ठारसपगाराओ। पासति ते चत्तारि प्रहीणे तीरं‘णो हव्वाए.'। एतेहिं पुरिसेहिं एवं द्वितीय| एवं णाता वयं एतं पोंडरीयं उण्णेक्खेस्सामो, न चायमुपाया उत्तरीयं पोक्खरिणीए। एवं उप्पाडेतव्वं। अयं तु विशेषः । श्रुतस्कन्धे "अहमंसि खेत्तण्णे' जाव'उण्णिक्खेस्सामि' इति वच्चा णो अभिक्कमेति, तीसे पोक्खरिणीए तीरे ठिच्चा सदं । प्रथम| कुज्जा उप्पदाहि खलु भो पउँमवर २ । अह से उप्पतिते ॥६४३।। मध्ययनम् (मू०) किट्टिते णाते समणाउसो ! अढे पुण से जाणितव्वे भवति । भंते ! त्ति समणं भगवं महावीरं निग्गंथा य निग्गंथीओ य वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वदासी-किट्टिते नाए समणाउसो ! अटुं| | पुण से ण जाणामो, समणाउसो ! त्ति समणे भगवं महावीरे ते य बहवे निग्गंथा य निग्गंथीओ य| आमंतित्ता एवं वदासी-हंता समणाउसो ! आइक्खामि विभावेमि किट्टेमि पवेदेमि सअटुं सहेउं सनिमित्तं | भुज्जो भुज्जो उवदंसेमि । (सूत्र ६४४) | (चू०) किट्टिते' वण्णिते कथिते इत्यर्थः । किमर्थं पुष्करिणीदृष्टान्तः कृतः? अर्थोऽस्य मर्यादया ज्ञातव्यः । ॥२४॥ १. अहमंसि भिक्खू लूहे तीरट्ठी खेयण्णे-मूले । २. परमवरपोंडरीया-मूले । ३. उप्पतिते पउमवरपोंडरीए-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy