SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २५ ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् भंते !' त्ति 'आमन्त्र्य अन्योऽन्यं समणा समणे वदंति । किट्टितं णायं-दिटुंतो । से किट्टिते भगवता, अम्हे पुण से अणुपसंहारितस्स अटुंण आयाणामो। भगवान् आयुष्मन् ! श्रमण ! इत्यामन्त्र्य उवाच । हंतेति संप्रेषे पृष्टोऽहं भवद्भिः, अहं त्वाख्यामि ‘आइक्खामि बिभेयामि किट्टेमि पवेदयामि', अटुं अयमेव पुष्करिण्यर्थः यदर्थमुपन्यस्तः, सहेतुमिति हेतुः नास्ति जीवः शरीरादूर्ध्वं वर्णादिरहितत्वादिति एवमादि हेतुः, किं कारणं हेतुदृष्टान्तावुक्तावित्यर्थः? | यथा ते पुरुषा अप्राप्तप्रार्थिता विपन्ना एवं वक्ष्यमाणा अन्नउत्थिया अपारगा संसारस्य अभिप्रेतस्य वाऽर्थस्येत्युपसंहारकारणं || अथवा सर्वज्ञानां निरर्थिका वाक् न भवतीति सअटुं । एवं हेतुकारणे अपि। अथवा सह हेउणा सहेछ। एवं कारणेवि । अथवा स्वो हेतुः स्वहेतुः । एवं कारणंपि। सत् प्रशंसास्तिभावयोः, शोभनोऽर्थः सदर्थः, सद्धेतुः सत्कारणं वा । अथवा निमित्तं हेतुरुपदेशः प्रमाणं कारणमित्यनर्थान्तरम् ॥६४४।। (मू०) से बेमि-लोयं च खलु मए अप्पाहट्ट समणाउसो ! सा पुक्खरणी बुइता, कम्मं च खलु मए अप्पाहट्ट समणाउसो ! से उदए बुइते, कामभोगा य खलु मए अप्पाहट्ट समणाउसो ! से सेए बुइते, जण१. आमन्त्रणे-C । २. विभावेमि-मूले । ३. पवेदेमि-मूले । ४. सनिमित्तं-मूले । ॥ २५ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy