________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २५ ॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
भंते !' त्ति 'आमन्त्र्य अन्योऽन्यं समणा समणे वदंति । किट्टितं णायं-दिटुंतो । से किट्टिते भगवता, अम्हे पुण से अणुपसंहारितस्स अटुंण आयाणामो। भगवान् आयुष्मन् ! श्रमण ! इत्यामन्त्र्य उवाच । हंतेति संप्रेषे पृष्टोऽहं भवद्भिः, अहं त्वाख्यामि ‘आइक्खामि बिभेयामि किट्टेमि पवेदयामि', अटुं अयमेव पुष्करिण्यर्थः यदर्थमुपन्यस्तः, सहेतुमिति हेतुः नास्ति जीवः शरीरादूर्ध्वं वर्णादिरहितत्वादिति एवमादि हेतुः, किं कारणं हेतुदृष्टान्तावुक्तावित्यर्थः? | यथा ते पुरुषा अप्राप्तप्रार्थिता विपन्ना एवं वक्ष्यमाणा अन्नउत्थिया अपारगा संसारस्य अभिप्रेतस्य वाऽर्थस्येत्युपसंहारकारणं || अथवा सर्वज्ञानां निरर्थिका वाक् न भवतीति सअटुं । एवं हेतुकारणे अपि। अथवा सह हेउणा सहेछ। एवं कारणेवि । अथवा स्वो हेतुः स्वहेतुः । एवं कारणंपि। सत् प्रशंसास्तिभावयोः, शोभनोऽर्थः सदर्थः, सद्धेतुः सत्कारणं वा । अथवा निमित्तं हेतुरुपदेशः प्रमाणं कारणमित्यनर्थान्तरम् ॥६४४।।
(मू०) से बेमि-लोयं च खलु मए अप्पाहट्ट समणाउसो ! सा पुक्खरणी बुइता, कम्मं च खलु मए अप्पाहट्ट समणाउसो ! से उदए बुइते, कामभोगा य खलु मए अप्पाहट्ट समणाउसो ! से सेए बुइते, जण१. आमन्त्रणे-C । २. विभावेमि-मूले । ३. पवेदेमि-मूले । ४. सनिमित्तं-मूले ।
॥ २५ ॥