SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ २६ ॥ | जाणवयं च खलु मए अप्पाहट्ट समणाउसो ! ते बहवे पउमवरपुंडरीया बुड़ता, रायाणं च खलु मए अप्पाहट्टु समणाउसो ! से एगे महं पउमवरपोंडरीए बुड़ते, अन्नउत्थिया य खलु मए अप्पाहट्टु समणाउसो ! ते चत्तारि पुरिसजाता बुड़ता, धम्मं च खलु मए अप्पाहट्टु समणाउसो ! से भिक्खू बुइते, धम्मतित्थं च खलु मए | अप्पाहट्टु समणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहट्टु समणाउसो ! से सद्दे बुड़ते, नेव्वाणं च खलु मए अप्पाहट्टु समणाउसो ! से उप्पाते बुड़ते, एवमेयं च खलु मए अप्पाहट्टु समणाउसो ! से एवमेयं बुइतं । ( सूत्र ६४५ ) ( चू० ) 'लोगं च खलु मए अप्पाहट्ट० ।' मए लोगो अट्ठविहो, यथा घटात्मा पटात्मा एवं लोकात्मा, तं हृदि आहृत्य मया सा पुष्करिणी बुइता । अथवा आत्मना ज्ञात्वा मया पुष्करिणी दिट्टंतो बुइतो, नान्यतः श्रुत्वेत्यर्थः । कर्म उदगं, कामभोगा सेओ, कर्मोदयाद्धि कामसङ्गो भवति, कामसङ्गाच्च पुनः कर्म्म, कर्म्मतो जन्म । पोंडरीयाणि पोरजणवया, वड्डपोंडरीयं राया, अण्णउत्थिया ते फुरिसा, धम्मो भिक्खू, धम्मकहा सद्दो, णेव्वाणं उप्पतो १. णिव्वाणं J । द्वितीय श्रुतस्कन्धे प्रथम मध्ययनम् ।। २६ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy