SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ २७ ॥ सर्वस्मात्संसारादुत्तीर्य लोकाग्रे स्थानम् । एवं च खलु मए णिर्वाणार्थं बुइतं । ताव संखेवेण पोक्खरिणीदिट्टंतो समोतारितो । इदाणि वित्थारिज्जइ, उक्तं हि - 'पुव्वभणितं 'तु०' ( ) ||६४५ ॥ I ( मू० ) इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संति एगतिया मणुस्सा भवंति अणुपुव्वेण लोगं तं उववन्ना, तं जहा-आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हुस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा 'वेगे दुरूवा वेगे । तेसिं च णं महं एगे राया भवति महाहिमवंतमलयमंदरमहिंदसारे अच्चंतविसुद्धरायकुलवंसप्पसूते निरंतररायलक्खणविरातियंगमंगे बहुजणबहुमाणपूतिते सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउंपिउंसुजाए दयप्पत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुसिदे जणवदपिया जणवदपुरोहिते सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते वित्थिण्णविउलभवण - सयणा -ऽऽसणजाण - वाहणाइ बहुधण - बहुजातरूव-रयए आओगपओगसंपत्ते विच्छड्डियपउरभत्तपाणे बहुदासी १. हि J द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ २७ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy