SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ २८ ॥ श्रुतस्कन्धे प्रथममध्ययनम् दास-गो-महिस-गवेलगप्पभूते पडिपुण्णकोसकोट्ठागाराउहधरे बलवं दुब्बलपच्चामित्ते ओहयकंटकं | निहयकंटकं मलियकंटकं उद्धियकंटकं अकंटयं ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निज्जियसत्तू पराइयसत्तू ववगयदुब्भिक्खमारिभयविप्पमुक्कं रायवण्णओ जहा उववाइए जाव पसंतडिंबडमरं रज्जं पसासेमाणे विहरति । (सूत्र ६४६) (चू०) इह खलु पाइणं वा० एक०।' इह मणुस्सलोगे पण्णवगं पडुच्च 'संति'-विज्जंते 'एगतिया' ण सव्वे, अभिगिहीतमिच्छादिट्ठीणो भवंति, उपलक्षणत्वादनभिगृहीता अपि । के ते? आर्या अपि खेत्तादिआयरिया। | तव्वइरित्ता अणारिया । इक्किक्का उच्चागोआ णिच्चागोआ । जच्चातिएहिं मतट्ठाणेहिं जुत्ता उच्चागोता । तेहिं विणा | णीआगोआ। प्रांशव: कायवन्तः । वामनकु[ब्ज](ब्जा) हुस्ववंतो। एक्केक्का पुणो सुवर्णा वेगे अवदाताः श्यामा वा |वण्णमंता, काला पिंगला वा दुव्वण्णा । अथवा काला अपि स्निग्धच्छायावन्तस्तेजस्विनश्च सुवर्णाः, अवदाता अपि फरुसच्छविणो दुव्वण्णा, उक्तं हि-'चक्षुःस्नेहेन सौभाग्यं, दन्तस्नेहेन भोजनम् । त्वक्स्नेहे परमं सौख्यं, नखस्नेहे १. पाईणं-मूले। ॥२८॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy