________________
श्रीसूत्रकृताङ्ग
चूर्णि :
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
धनादिकम् ॥१॥' सुवण्णा णामेगे सुरूवे भंगा । इक्किक्का सुरूवदुरूवा, अहीनपंचिंदिया नातिथूरा नातिकृशाश्च सुरूपा, इतरे दुरूपा, ये वा चक्षुषो रोचन्ते ते सुरूवा, इयरे दुरूवा। तेसिं राया भवति । महंतग्रहणं महाहिमवंतो, सक्को चेव मलयो वुच्चति, मंदरो सुमेरू, महिंदो सक्को, तत्थ हिमवंतमलया पच्चक्खो दिटुंतो, मंदरमहिंदा परोक्खो। सारं स्थैर्य पर्वतानां औषधिरत्नसंपच्च, महेन्द्रस्यापि गाम्भीर्यैश्वर्यविभवाकुलप्रसूतत्वादमर्यादां न करोति । अच्चंतविशुद्धपूर्वकमपि तस्य असङ्कीण्णा वर्णाः । लक्षणसंपन्नो चिरजीवी निरुपहतं च तस्य राज्यं भवति । "मातुंपितुंसुजातं' जहिच्छिते मणोरहे पूरयति । दयालू दाणशीलो वा दयप्पत्तो । सीमा मर्यादाकारः । क्षेमं | परचक्रादिनिरोधो। सेऊ-पाली यथा सेतुं नातिवर्तन्ते आप एवं तत्कृतां मर्यादां नातिवर्त्तन्ते भृत्याः । केतुर्नाम ध्वजः, केतुभूतः स्वकुलस्य । आसीविसो जहा दृष्टमात्रमेव मारयति एवं अवकारिणो रिदूणो अ आशु मारयति, वग्घो अभीसदढग्गाही य । पोंडरीयं प्रधानं । गंधहत्थी जहा सेसा हत्थी गंधेण णस्सति एवं तस्स सत्तू । बलू सारीरं चतुरंगं च । पच्चमित्ता सामंता कंटका सामंतदाईआ तक्करा, डिंबं सचक्कं-रज्जक्खोभादी परचक्कं-परबलं ॥६४६।।
॥ २९ ॥
| १. सुरूवा दुरूवा-J । २. दुरूपा, अहवा चक्षुषो-।। ३. तेसिं च णं मह एगे राया भवति मूले । ४. धैर्यैश्वर्य.......। ५. मातुंपितुसुजाए-मूले।