SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥३०॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (मू०) तस्स णं रणो परिसा भवति-उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागा इक्खागपुत्ता नाया नायपुत्ता कोरव्वा कोरव्वपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छई लेच्छइपुत्ता पसत्थारो पसत्थपुत्ता सेणावती सेणावतिपुत्ता । तेसिं च णं एगतिए सड्डी भवति, कामं तं समणा य माहणा य पहारेंसु गमणाए, तत्थऽन्नतरेणं धम्मेणं पण्णत्तारो वयमेतेणं धम्मेणं पण्णवइस्सामो, से एवमायाणह भयंतारो जहा मे एस | धम्मे सुयक्खाते सुपण्णत्ते भवति । (सूत्र ६४७) (चू०) परिसतीति परिसा। 'उग्गा भोगा राइण्ण खत्तिया संगहो भवे चउहा । आरक्खिगुरुवयंसा सेसा जे खत्तिया ते उ॥२८९॥'(तित्थोगालिपइन्नयं) भट्टा जोहा । न तावद्भटत्वमप्राप्तवयस्त्वात् कुर्वन्ति ते भट्टपुत्राः। एवं सर्वत्र । लेखकाः धर्मपाठका रक्षकाद्याः । प्रशस्तानि कुर्वन्तीति प्रशस्तारो । लेच्छविकुलं लिप्साजीविणो वा वणिज्जादी । माहणा बंभणा । जेसिं अण्णे वणिया ववहरंति ते इड्डिमंतवणिया इति इब्भा, आह हि'अनुश्रवणपुत्राभ्यां०' इत्यादि । तेसिं च णं एगतिए सड्डी भवइ' धर्मशुश्रूषुर्वा धर्मजिघृक्षुर्वा । काममवधृतार्थे, १. मूले तु 'भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छई लेच्छइपुत्ता पसत्थारो पसत्थपुत्ता सेणावती सेणावतिपुत्ता' इति पाठः । ॥३०॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy