SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ३१ ॥ | अवधृतमेव हि आश्रयणीयं आश्रीयते प्रफुल्लसरो वा पत्तोवगादिजुत्तो वा वणसंडो । कमु इच्छायां वा कामयमाणा । तं ग्राहयिष्यामः ससमयं परसमयं इत्येवं 'समणा' पासंडी 'माहणा' गिहत्था 'पहारेंसु' पत्थेति 'तत्थण्णतरेण' | नास्मदीयेन वयमनेन स्वप्रणीतेन धर्मेण पण्णवइस्सामो । त एवं सम्प्रधार्य तदन्तिकं गत्वाह' से ' आमन्त्रणे । अत्यर्थं | जाणध यद्वक्ष्यामः । भयात् त्रायन्ति इति भयत्रातारः । ते तु राजानः । उग्राद्याश्च तद्भूता: 'जहा मे से धम्मे' मम एष | प्रत्यक्षः । सुटु अक्खाते सुपण्णत्ते । कतरो ? लोगायतधम्मो । तेषां आत्मा विद्यते न तु शरीरादर्थान्तरं, शरीरमेवात्मा । तत्परिमाणं - (मू०) तं जहा - उड्डुं पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे, एस आयपज्जवे कसिणे, एस जीवे जीवति, एस मए णो जीवति, सरीरे चरमाणे चरति, विणट्ठम्मि य णो चरति, एतंतं जीवितं भवति, आदहणाए परेहिं णिज्जति, अगणिझामिते सरीरे कवोतवण्णाणि अट्ठीणि भवंति, आसंदीपंचमा | पुरिसा गामं पच्चागच्छंति । एवं असतो असंविज्जमाणे । ( सूत्र ६४८ ) १. एस- मूले । द्वितीय श्रुतस्कन्धे प्रथममध्ययनम् ॥ ३१ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy