________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३१ ॥
| अवधृतमेव हि आश्रयणीयं आश्रीयते प्रफुल्लसरो वा पत्तोवगादिजुत्तो वा वणसंडो । कमु इच्छायां वा कामयमाणा । तं ग्राहयिष्यामः ससमयं परसमयं इत्येवं 'समणा' पासंडी 'माहणा' गिहत्था 'पहारेंसु' पत्थेति 'तत्थण्णतरेण' | नास्मदीयेन वयमनेन स्वप्रणीतेन धर्मेण पण्णवइस्सामो । त एवं सम्प्रधार्य तदन्तिकं गत्वाह' से ' आमन्त्रणे । अत्यर्थं | जाणध यद्वक्ष्यामः । भयात् त्रायन्ति इति भयत्रातारः । ते तु राजानः । उग्राद्याश्च तद्भूता: 'जहा मे से धम्मे' मम एष | प्रत्यक्षः । सुटु अक्खाते सुपण्णत्ते । कतरो ? लोगायतधम्मो । तेषां आत्मा विद्यते न तु शरीरादर्थान्तरं, शरीरमेवात्मा । तत्परिमाणं -
(मू०) तं जहा - उड्डुं पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे, एस आयपज्जवे कसिणे, एस जीवे जीवति, एस मए णो जीवति, सरीरे चरमाणे चरति, विणट्ठम्मि य णो चरति, एतंतं जीवितं भवति, आदहणाए परेहिं णिज्जति, अगणिझामिते सरीरे कवोतवण्णाणि अट्ठीणि भवंति, आसंदीपंचमा | पुरिसा गामं पच्चागच्छंति । एवं असतो असंविज्जमाणे । ( सूत्र ६४८ ) १. एस- मूले ।
द्वितीय
श्रुतस्कन्धे
प्रथममध्ययनम्
॥ ३१ ॥