SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३२ ॥ श्रुतस्कन्धे प्रथममध्ययनम् (चू०) उड़े पादतला अधे केसग्गा तिरियं तया एतावानेव जीवति-सदा विज्जति । पज्जवो प्रकारो। कसिणंकृत्स्नं शरीरमात्मा। 'जीवे जीवइ' त्ति सरीरे जीवति अव्यङ्गे शरीरे जीवति शरीरादनान्तरमेव जीवितं, तद्विनाशे जीवविनाशः, वातपित्तश्लेष्मणश्च शरीरं त्रिविष्टम्भसूत्रवत् वर्धते, तेषामेकतराभावे शरीराभावः, तदभावे चात्माभावः। | एतावंतं जीवितं यावच्छरीरमविकलं, आह हि-'एतावानेव परमात्मा०', तच्च विगतं शरीरं आदहणं परेहिं णिज्जइ, आहृत्य यस्मिन् सुहृदो दहति तं आदहणं-श्मशानं, परेहिं चउहिं पुरिसेहिं णिज्जइ । अगणिज्झामिए, कावोतो पारेवओ। आसनं ददातीत्यासंदी, धारा चत्तारि गामं पच्चेन्ति, मंचगंपि पाणा आणेति । यदि पुनरात्मा विद्यते तेन शरीरे छिद्यमाने भिद्यमाने दह्यमाने वा निस्सरन् उपलभ्येत, वृक्षविनाशे शकुनिवत्, इत्येवं शरीरादूर्ध्वमसतः शरीरे दाहेऽपि सति छेदे वा न दोषः परात्मिकोऽस्ति । अविद्यमानो जीवो अहवा शरीरादूर्ध्वमविद्यमानः ॥६४८॥ (मू०) जेसि तं सुयक्खायं भवति-अन्नो भवति जीवो अन्नं सरीरं' तम्हा ते एवं नो विप्पडिवेदेतिअयमाउसो ! आता दीहे ति वा हुस्से ति वा परिमंडले ति वा वट्टे ति वा तंसे ति वा चउरंसे ति वा छलंसे ति १. अहे केसग्गमत्थया तिरियं तयपरियंते-मूले । २. पच्चागच्छन्ति-मूले । ३. आणेहि-A,B,C,DEEGH,II ॥३२॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy