SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ६४ ॥ | दुक्खं परिआइयंतु । एतं मम अर्जनरक्षणादिसमुत्थं भवन्निमित्तमेव दुक्खं समुत्थितं मां बाधते । तं भवन्त एवैतं | प्रत्यापिबन्तु । स्याद् अचेतनत्वात्कामभोगानां आमन्त्रणं न विद्यते ? तत उच्यते, शुकशारिकामयूराश्वादीनां आमन्त्रणमिष्टं, तं जहा - 'अकतण्णओसि तुंडिय !०' ( ) तथा च ' भो ! हंस ! निर्मलनदीपुलिनार्दा० ।' ( ) ) इत्येवम् । तेषां पुत्रेभ्योऽपि प्रियतराणां तथा च "बोहित्थ ! ते यतः कान्तां स्पृष्टामपि स्पृश्य० । ( कामभोगानां पुरस्ताद्रुदद्भिरपि न लब्धपूर्वं भवति वा णं ॥ ६६९ ॥ ( मू० ) इह खलु कामभोगा णो ताणाए वा सरणाए वा, पुरिसे वा एगता पुवि कामभोगे विप्पजहति, | कामभोगा वा एगता पुव्वि पुरिसं विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो ? इति संखाए णं वयं कामभोगे विप्पजहिस्सामो । (सूत्र ६७० ) ( चू० ) जम्हा एवं तम्हा कामभोगा तन्निमित्तेहिं तु दुक्खेहिं अण्णणिमित्तेहिं वा विज्जूवडतडितघातादीहिं, | णो ताणाए वा । न चात्यन्तं भवति । कहं ? पुरिसो वेगता पुव्विं कामभोगे विप्पहेज्ज, जहा संयोगविप्पयोगे, १. शूकशारिकामयूरादीनां - A, B, C, D, E, F,GH, I। २. पुलिनादि - J । ३. बोहिच - A, B, C, D, E, F,GH, I। ४. वा एगता-मूले। द्वितीय श्रुतस्कन्धे प्रथम मध्ययनम् ॥ ६४ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy