SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥६५॥ कामभोगा वा पुरिसं पुव्वि विप्पजहाय । तं चेव पंडुमधुरवाणियपुत्तं । जम्हा ते णच्चंतिया भवंति ण चेवेगंतिया। रोगितादीनां जहा कालसोयरियमि। तम्हा एवं णच्चा 'अण्णे खलु कामभोगा' जाव'अण्णमण्णेहिं मुच्छामो।' द्वितीय श्रुतस्कन्धे इति संखाए ज्ञात्वेत्यर्थः । वयं कामभोगे संबुज्झितुं विप्पजहिस्सामो। वुत्ता कामभोगा ॥६७०॥ प्रथम(मू०) से मेहावी जाणेज्जा बाहिरगमेतं, इणमेव उवणीततरागं, तं जहा-माता मे, पिता मे, भाया मध्ययनम् मे, भज्जा मे, भगिणी मे, पुत्ता मे, धूता मे, नत्ता मे, सुण्हा मे, पेसा मे, सुही मे, सयण-संगंथ-संधुता । मे, एते खलु मे णायओ, अहमवि एतेसिं । (सूत्र ६७१) (चू० ) से मेधावी जाणेज्जा बाहिरगमेतं ।' एते च उप सामीप्पे णी प्रापणे, आसन्नतरमित्यर्थः । तं जहामाता मे' जाव 'संथता मे।' एते मम अहमवि एतेर्सि। कथमिति? ममैष पिता अहमस्य पुत्रः । भार्या पतिः | एवमन्येष्वपि यथासम्भवं विभाषा ॥६७१॥ (मू०) से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा-इह खलु मम अण्णतरे दुक्खे रोगातंके १. विष्पजहायइ-|| २. अन्नमन्नेहि कामभोगेहि मुच्छामो-मूले । ॥६५॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy