________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥६५॥
कामभोगा वा पुरिसं पुव्वि विप्पजहाय । तं चेव पंडुमधुरवाणियपुत्तं । जम्हा ते णच्चंतिया भवंति ण चेवेगंतिया। रोगितादीनां जहा कालसोयरियमि। तम्हा एवं णच्चा 'अण्णे खलु कामभोगा' जाव'अण्णमण्णेहिं मुच्छामो।'
द्वितीय
श्रुतस्कन्धे इति संखाए ज्ञात्वेत्यर्थः । वयं कामभोगे संबुज्झितुं विप्पजहिस्सामो। वुत्ता कामभोगा ॥६७०॥
प्रथम(मू०) से मेहावी जाणेज्जा बाहिरगमेतं, इणमेव उवणीततरागं, तं जहा-माता मे, पिता मे, भाया
मध्ययनम् मे, भज्जा मे, भगिणी मे, पुत्ता मे, धूता मे, नत्ता मे, सुण्हा मे, पेसा मे, सुही मे, सयण-संगंथ-संधुता । मे, एते खलु मे णायओ, अहमवि एतेसिं । (सूत्र ६७१)
(चू० ) से मेधावी जाणेज्जा बाहिरगमेतं ।' एते च उप सामीप्पे णी प्रापणे, आसन्नतरमित्यर्थः । तं जहामाता मे' जाव 'संथता मे।' एते मम अहमवि एतेर्सि। कथमिति? ममैष पिता अहमस्य पुत्रः । भार्या पतिः | एवमन्येष्वपि यथासम्भवं विभाषा ॥६७१॥
(मू०) से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा-इह खलु मम अण्णतरे दुक्खे रोगातंके १. विष्पजहायइ-|| २. अन्नमन्नेहि कामभोगेहि मुच्छामो-मूले ।
॥६५॥